________________
सुबो.
कल्प० । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जे से गिम्हाणं पढमे मासे, दुच्चे पक्खे चित्तसुद्धे ।
| तस्स णं चित्तसुद्धस्स तेरसी दिवसेणं, नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाणं राइंदियाणं विइक्कंताणं ॥२३२॥ ( तेणं कालेणं ) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (समणे भगवं महावीरे ) श्रमणो
भगवान् महावीरः (जे से गिम्हाणं पढमे मासे ) योऽसौ उष्णकालस्य प्रथमो मासः (दुच्चे पक्खे ) द्वितीयः पक्षः ( चित्तसुद्धे ) चैत्रमासस्य शुक्लपक्षः ( तस्स णं चित्तसुद्धस्स ) तस्य चैत्रशुद्धस्य ( तेरसीदिवसेणं ) त्रयोदशीदिवसे (नवण्हं मासाणं बहुपडिपुन्नाणं) नवसु मासेषु बहुप्रतिपूर्णेषु (अट्ठमाणं राइंदिआणं विइकंताणं) अर्धाष्टमरात्रिदिवाधिकेषु सार्धसप्तदिवाधिकेषु नवसु मासेषु व्यतिक्रान्तेषु, इति भावः, तदुक्तं.–दुण्हं वरमहिलाणं । | गन्भे वसिऊण गन्भसुकुमालो ॥ नवमासे पडिपुण्णे । सत्त य दिवसे समइरेगे ॥१॥ इदं च गर्भस्थितिमानं
न सर्वेषां तुल्यं, तथा चोक्तं-दु १ चउत्थ २ नवम ३ बारस ४ । तेरस ५ पन्नरस ६ सेस १८ गब्भठिई ३॥ मासा अड नव तदुवरि । उसहाओ कमेणिमे दिवसा ॥ १॥ चउ १ पणवीसं २ छदिण ३ । अडवीसं ४ | छच्च ५ छच्चि ६ गुणवीसं ७ ॥ सग ८ छव्वीसं ९ छ १० च्छय ११। वीसि १२ गवीसं १३ छ १४
0000000000000000000000000000000000000000000000000000
00000000000000000000000000000000000000000000000000
॥२३२॥
Jain Education inte
For Private Personal Use Only
jainelibrary.org