SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ सुबो. कल्प० । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जे से गिम्हाणं पढमे मासे, दुच्चे पक्खे चित्तसुद्धे । | तस्स णं चित्तसुद्धस्स तेरसी दिवसेणं, नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाणं राइंदियाणं विइक्कंताणं ॥२३२॥ ( तेणं कालेणं ) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (समणे भगवं महावीरे ) श्रमणो भगवान् महावीरः (जे से गिम्हाणं पढमे मासे ) योऽसौ उष्णकालस्य प्रथमो मासः (दुच्चे पक्खे ) द्वितीयः पक्षः ( चित्तसुद्धे ) चैत्रमासस्य शुक्लपक्षः ( तस्स णं चित्तसुद्धस्स ) तस्य चैत्रशुद्धस्य ( तेरसीदिवसेणं ) त्रयोदशीदिवसे (नवण्हं मासाणं बहुपडिपुन्नाणं) नवसु मासेषु बहुप्रतिपूर्णेषु (अट्ठमाणं राइंदिआणं विइकंताणं) अर्धाष्टमरात्रिदिवाधिकेषु सार्धसप्तदिवाधिकेषु नवसु मासेषु व्यतिक्रान्तेषु, इति भावः, तदुक्तं.–दुण्हं वरमहिलाणं । | गन्भे वसिऊण गन्भसुकुमालो ॥ नवमासे पडिपुण्णे । सत्त य दिवसे समइरेगे ॥१॥ इदं च गर्भस्थितिमानं न सर्वेषां तुल्यं, तथा चोक्तं-दु १ चउत्थ २ नवम ३ बारस ४ । तेरस ५ पन्नरस ६ सेस १८ गब्भठिई ३॥ मासा अड नव तदुवरि । उसहाओ कमेणिमे दिवसा ॥ १॥ चउ १ पणवीसं २ छदिण ३ । अडवीसं ४ | छच्च ५ छच्चि ६ गुणवीसं ७ ॥ सग ८ छव्वीसं ९ छ १० च्छय ११। वीसि १२ गवीसं १३ छ १४ 0000000000000000000000000000000000000000000000000000 00000000000000000000000000000000000000000000000000 ॥२३२॥ Jain Education inte For Private Personal Use Only jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy