SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ कल्प ० ॥२३१॥ Jain Education Inter " संपुन्नदोहला संमाणियदोहला अविमाणियदोहला वुच्छिन्न दोहला ववणीअदोहला सुहं सुहेणं आसइ सइ चि निसीअइ तुयहइ विहरइ, सुहं सुहेणं तं गब्भं परिवहइ ॥ ९५ ॥ मनघां कलयामि जाने ॥ ३ ॥ इत्यादि, पुनः सा किंवि० ( संपुन्नदोहला ) सम्पूर्णदोहदा, सिद्धार्थराजेन सर्वमनोरथपूरणात्, अत एव ( सम्माणियदोहला ) सन्मानितदोहदा, पूर्णीकृत्य तेषां निवर्त्तितत्वात् तत एव ( अविमाणिअदोहला ) अविमानित दोहदा, कस्यापि दोहदस्य अवगणनाऽभावात् पुनः किंवि० (बुच्छिन्नदोहला ) व्युच्छिन्न दोहदा पूर्णवाञ्छितत्वात्, अत एव ( ववणीयदोहला ) व्यपनीतदोहदा, सर्वथा असद्दोहदा (सुहंसुहेणं) सुखं सुखेन, गर्भानाबाधया (आसइ) आश्रयति, आश्रयणीयं स्तम्भादिकं अवलम्बते (सयइ) शेते, निद्रां करोति (चिट्ठा) तिष्ठति, ऊर्ध्वं तिष्ठति ( निसीयइ ) निषीदति, आसने उपविशति ( तुअट्टइ ) त्यग्वर्त्तयति, निद्रां विना शय्यायां शेते इत्यर्थः ( विहरइ ) विहरति, कुट्टिमतले विचरति, अनेन प्रकारेण ( सुहं सुहेणं तं गन्धं परिवहइ ) सुखं सुखेन तं गर्भं परिवहतीति भावः ॥ ॥ ९५ ॥ For Private & Personal Use Only सुत्रो • | ॥२३१॥ jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy