SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ कल्प० २३०॥ Jain Education 000,0000000000 अ आहारमाहारेमाणी विवित्तमउएहिं सयणासणेहिं, पंइरिक्कसुहाए मणाणुकुलाए विहारभूमी ए पसत्थदोहला माहारेमाणी) तदपि देशे उचितस्थाने, न तु आकाशादौ तदपि काले भोजनसमये, न तु अकाले, आहारं आहारयन्ती (विवित्तमउएहिं सयणासणेहिं ) विविक्तानि दोषरहितानि, मृदुकानि कोमलानि यानि शयनासनानि तैः, तथा ( पइरिक्कसुहाए ) प्रतिरिक्ता अन्यजनापेक्षया निर्जना, अत एव सुखा सुखकारिणी तया ( मणाणुकूलाए विहारभूमीए ) मनोऽनुकूलया मनः प्रमोददायिन्या एवंविधया विहारभूम्या, चङ्क्रमणासनादिभूम्या कृत्वा, अथ सा त्रिशला किंविशिष्टा सती तं गर्भं परिवहति ( पसत्थदोहला ) प्रशस्ता दोहदा गर्भप्रभावोद्भूता मनोरथा यस्याः सा तथा, ते चैवं— जानात्यमारिपटहं पटु घोषयामि । दानं ददामि सुगुरून् परिपूजयामि । तीर्थेश्वराचैनमहं रचयामि सङ्घे । वात्सल्यमुत्सवभृतं बहुधा करोमि ||१|| सिंहासने समुपविश्य वरातपत्रा । संवीज्यमानकरणा सितचामराभ्यां || आज्ञेश्वरत्वमुदितानुभवामि सम्यग् । भूपालमौलिमणिलालितपादपीठा ॥ २ ॥ आरुह्य - कुञ्जरशिरः प्रचलत्पताका । वादित्रनादपरिपूरितदिग्विभागा ॥ लोकैः स्तुता जयजयेतिखैः प्रमोदा - दुद्यानकेलि For Private & Personal Use Only सुबो• ॥ २३०॥ ww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy