________________
कल्प०
॥१२५ ।।।
Jain Education Inte
कुंडलजुअल्लुल्लसंतअंसोवसत्तसोभतसप्पणं सोभागुणसमुदएणं आणणकुडुबिएणं कमला मलविसालरम णिज्जलोअणिं
(कुडलजुअलुल्लसंत अंसोबस त्तसोभंतस पभेणं) तत्र ईदृशेन शोभागुणसमुदयेन कान्तिगुणप्राग्भारेण शोभितां इति योजनाः अथ कीदृशेन शोभागुणसमुदयेन, अत्र 'अंसोवसत्त इतिपदं प्राक् योज्यं ततः ' अंसोवसत्तत्ति ' अंसयोः स्कन्धयोः उपसक्तं लग्नं यत् कुण्डलयोर्युगलं, तस्य ' उहसंतत्ति' उल्लसन्ती ' शोभतत्ति शोभमाना, अत एव ' सत्ति' सन्ती समीचीना 'पभत्ति प्रभा कान्तिर्यस्मिन् एवंविधेन ( सोभागुणसमुदणं ) शोभागुणसमुदयेन, पुनः कीदृशेन शो० ( आणण कुटुंबिएणं) आननस्य कौटुम्बिकेनेव यथा राजा कौटुम्बिकैः सेवकैः शोभते एवं श्रीदेव्या आननं तेन शोभागुणसमुदयेनेति भावः, अत्र 'उलसंतत्ति' शोभन्तेत्यादीनि शोभागुणसमुदयस्य विशेषणानि 'अंसोवसत्तेति' च कुण्डलयुगलविशेषणं ॥ ननु तर्हि प्रभागुणसमुदयविशेषण योर्मध्ये कुण्डलयुगलविशेषणं कथं न्यस्तं, तथा ‘अंसोवसत्ते' त्यस्य कुण्डलयुगलात् परनिपातच कथं इति चेदुच्यते, प्राकृतत्वात् अन्यविशेषणावतारो, विशेषणस्य परनिपातश्च भवति, एवं सर्वत्र विशेषणपरनिपाते हेतुर्ज्ञेयः ॥ पुनः किं विशिष्टां श्रीदेवतां (कमलामलविसा
For Private & Personal Use Only
सुबो•
॥१२५॥
w.jainelibrary.org