SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ कल्प० सुबो. 0000000000000000 ॥२४॥ 0000000000000000000000000000000000 हारविरायंतकुंदमालपरिणद्धजलजलंतथणजुअलविमलकलसं आइयपत्तिअविभूसिषणं सुभगजा लज्जलेणं मुत्ताकलावएणं उरत्थदीणारमालविरइएणं कंठमणिसत्तएणंअङ्गानि भूषितानि सन्ति, भूषणैश्च उपाङ्गानीति, पुनः किंवि० (हारविगयंत) हरेण मौक्तिकादिमालया विराजत् शोभमानं (कुंदमालपरिणद्ध) कुन्दादिपुष्पमालया परिणडं व्याप्तं (जलजति) जावत्यमानं देदीप्यमानं, एवंविधं यत् (थणजअलविमलकलसं) रतनयगलं, तदेव कनककलशक्त पानी कठिनी वृत्ती श्रीदेव्याः स्तनौ वर्तेते इत्यर्थः सूचितः, पुनः किंवि० (आइअपत्तिअ) आयुक्ताभिर्यथास्थानस्थापिताभिः पत्रिकामिर्मरकतपत्रैः · पानां' इतिलोकप्रसिद्धैः (विभूसिएणं) विभूषितेन अल. उत्कृतेन (ग्नुभगजालुःजलेणं) सुभगानि दृष्टिसुखकराणि यानि जालानि मुक्तागुच्छानि तैः उज्ज्वलेन, एवंविधेन ( मुत्त कलावणं ) मुक्ताकलापकेन मैक्तिकहारेण शोभितां, अत्र शोभितां इतिपदं सूत्रे अनुक्तं अपि अध्याहार्य, एवं अग्रे विशेषणहयेऽपि ॥ पनः किंवि० ( उरत्थदीणारमालविरइएणं) उर:स्थया हृदयस्थितया दीनारमालया सोवर्शिकमालया विगजितेन ( कंठमणिसुत्तएणं) कण्ठमणिसूत्रकेन च कप्ठस्थरत्नमयदवरकेण शोभितां इति पूर्ववत , पुनः किंवि० 300000000000000000000000000000000000000 111१२४॥ For Private Personel Use Only iww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy