________________
कल्प.
सुबो
119२३॥
3000000000000000000000000000000000000000000000000004
रमणिज्जरोमराई नाभिमंडलसंदरविसालपसत्थजघणं करयलमाइज्जपसत्थतिवलियमझं नाणा
मणिकणगरयणविमलमहातवणिज्जाभरणभूसणविराइयमंगुवंगिस्तुभ्योऽपि नृदुका, तत एव ( रमणिज्जरोमराइं ) रमणीया रोमराजियस्याः सा तथा तां ॥
पुनः किं वि० (नाभिमंडलसंदरविसालपसत्थजघणं) नाभिमण्डलेन सन्दरं विशालं विस्तीर्ण प्रशस्तं | लक्षणोपेतं एवंविधं जघनं अग्रेतनकट्यधोभागो यस्याः तथा तां, पनः किंवि० (करयलमाइअ) करतलमेयो मुष्टिग्राह्य इत्यर्थः ( पसत्थतिवलिअ) प्रशस्ता त्रिवलिस्तिस्रो रेखा यत्रैवंविधो ( मझं) मध्यभाग उदरलक्षणो यग्याः सा तथा तां, पुनः किंवि० (नाणामणिकणगरयण) नानाजातीया मणयश्चन्द्रकान्तप्रभृतयः, कनकं पीतवर्ण, रत्नानि वैडूर्यप्रभृतीनि (विमलमहातवणिज्ज ) विमलं निर्मलं महत् महाजातीय, एवंविधं तपनीयं रक्तवर्ण मवर्ण एतत्सम्बन्धीनि, यानि ( आभरणभसण ) आभरणानि अङ्गपरिधेयानि ग्रेवेयककट्टणादीनि भूषणानि उपाङ्गपरिधेयानि मुद्रिकादीनि, तैः (विराइअमंगुवंगि) विराजितानि अङ्गानि शिरःप्रभृतीनि उपाङ्गानि अङ्गुल्यादीनि यस्याः सा तथा तां, कोऽर्थः-आभरणैः श्रीदेव्या
1000000000000000000000000000000000000000000000०००००
॥१२३॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org