SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो 119२३॥ 3000000000000000000000000000000000000000000000000004 रमणिज्जरोमराई नाभिमंडलसंदरविसालपसत्थजघणं करयलमाइज्जपसत्थतिवलियमझं नाणा मणिकणगरयणविमलमहातवणिज्जाभरणभूसणविराइयमंगुवंगिस्तुभ्योऽपि नृदुका, तत एव ( रमणिज्जरोमराइं ) रमणीया रोमराजियस्याः सा तथा तां ॥ पुनः किं वि० (नाभिमंडलसंदरविसालपसत्थजघणं) नाभिमण्डलेन सन्दरं विशालं विस्तीर्ण प्रशस्तं | लक्षणोपेतं एवंविधं जघनं अग्रेतनकट्यधोभागो यस्याः तथा तां, पनः किंवि० (करयलमाइअ) करतलमेयो मुष्टिग्राह्य इत्यर्थः ( पसत्थतिवलिअ) प्रशस्ता त्रिवलिस्तिस्रो रेखा यत्रैवंविधो ( मझं) मध्यभाग उदरलक्षणो यग्याः सा तथा तां, पुनः किंवि० (नाणामणिकणगरयण) नानाजातीया मणयश्चन्द्रकान्तप्रभृतयः, कनकं पीतवर्ण, रत्नानि वैडूर्यप्रभृतीनि (विमलमहातवणिज्ज ) विमलं निर्मलं महत् महाजातीय, एवंविधं तपनीयं रक्तवर्ण मवर्ण एतत्सम्बन्धीनि, यानि ( आभरणभसण ) आभरणानि अङ्गपरिधेयानि ग्रेवेयककट्टणादीनि भूषणानि उपाङ्गपरिधेयानि मुद्रिकादीनि, तैः (विराइअमंगुवंगि) विराजितानि अङ्गानि शिरःप्रभृतीनि उपाङ्गानि अङ्गुल्यादीनि यस्याः सा तथा तां, कोऽर्थः-आभरणैः श्रीदेव्या 1000000000000000000000000000000000000000000000००००० ॥१२३॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy