________________
॥१२२॥
000000000000000000000000000000000000000000000000000
जंघं निगृढजाणुं गयवरकरसरिसपीवरोळं चामीकररइअमेहलाजुत्तं कंतविच्छिन्नसोणिचक्कं जच्चंजणभमर जलयपयरउज्जुअसमसंहिअतणुअआइज्जलडहसुकुमालमउअवृत्तानुपूर्वे, कोऽर्थः-पूर्व बहुस्थूले ततः स्तोकं स्थूले करिकरवत् (जघं) ईदृशं जवाद्वितयं यस्याः सा तथा : तां, पुनः किं वि० (निगूढजाणुं) निगूढे गुप्ते जानुनी यस्याः सा तथा तां, पुनः किं वि. ( गयवरकरसरिसपीबरोरु) गजवरो गजेन्द्रस्तस्य करः शुण्डा तत्सदृशे पीवरे पुष्टे उरू यस्याः सा तथा तां, उरुशब्देन लोके 'साथल' इत्युच्यते, पुनः किंवि० (चामीकररइअमेहलाजुत्तं ) सुवर्णरचिता सुवर्णमयी इत्यर्थः, एवंविधा | या मेखला, तया युक्तं, अत एव (कंतविच्छिन्नसोणिचकं) मनोहर विस्तीर्ण श्रोणिचकं कटितटं यस्याः सा तथा तां, पुनः किंवि० ( जच्चंजण) जात्याञ्जनं, मर्दितं तैलादिना अञ्जनं (भमरजलयपयर ) भ्रमराणां प्रसिद्धानां जलदानां च मेघानां यः प्रकरः समूहस्तत्सदृशी तत्समानवर्णतया जात्याञ्जनभ्रमरजलदप्रकर इव (उजुअसमसंहिअ) ऋजुका प्रध्वरा अत एव समाऽविषमा संहिता निरन्तरा (तणुअआइज्जलडह ) तनुका सूक्ष्मा, आदेया मुभगा, लटभा विलासमनोहरा ( सुकुमालमउअ) सुकुमालेभ्यः शिरीषपुष्पादिव
00000000000000000000000000000000000000000000000000
21१६
en Educator
For Private Personal use only
ww.jainelibrary.org