SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ॥१२२॥ 000000000000000000000000000000000000000000000000000 जंघं निगृढजाणुं गयवरकरसरिसपीवरोळं चामीकररइअमेहलाजुत्तं कंतविच्छिन्नसोणिचक्कं जच्चंजणभमर जलयपयरउज्जुअसमसंहिअतणुअआइज्जलडहसुकुमालमउअवृत्तानुपूर्वे, कोऽर्थः-पूर्व बहुस्थूले ततः स्तोकं स्थूले करिकरवत् (जघं) ईदृशं जवाद्वितयं यस्याः सा तथा : तां, पुनः किं वि० (निगूढजाणुं) निगूढे गुप्ते जानुनी यस्याः सा तथा तां, पुनः किं वि. ( गयवरकरसरिसपीबरोरु) गजवरो गजेन्द्रस्तस्य करः शुण्डा तत्सदृशे पीवरे पुष्टे उरू यस्याः सा तथा तां, उरुशब्देन लोके 'साथल' इत्युच्यते, पुनः किंवि० (चामीकररइअमेहलाजुत्तं ) सुवर्णरचिता सुवर्णमयी इत्यर्थः, एवंविधा | या मेखला, तया युक्तं, अत एव (कंतविच्छिन्नसोणिचकं) मनोहर विस्तीर्ण श्रोणिचकं कटितटं यस्याः सा तथा तां, पुनः किंवि० ( जच्चंजण) जात्याञ्जनं, मर्दितं तैलादिना अञ्जनं (भमरजलयपयर ) भ्रमराणां प्रसिद्धानां जलदानां च मेघानां यः प्रकरः समूहस्तत्सदृशी तत्समानवर्णतया जात्याञ्जनभ्रमरजलदप्रकर इव (उजुअसमसंहिअ) ऋजुका प्रध्वरा अत एव समाऽविषमा संहिता निरन्तरा (तणुअआइज्जलडह ) तनुका सूक्ष्मा, आदेया मुभगा, लटभा विलासमनोहरा ( सुकुमालमउअ) सुकुमालेभ्यः शिरीषपुष्पादिव 00000000000000000000000000000000000000000000000000 21१६ en Educator For Private Personal use only ww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy