SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ कल्प ० ॥१२१॥ Jain Education Int 0000000000000 पसत्थरूवं सुपइट्रिअकणगमय कुम्मस रिसोवमाणचलणं अच्चुन्नयपीणरइअमंसल उवचियतणुतंबणिद्धनहं कमलपलाससुकुमालकरचरणं कोमलवरंगुलिं कुरुविंदावत्तवाणुपुव्वस्थानं तत्र स्थितां पुनः किंवि० ( पत्थरूवं ) प्रशस्तरूपां मनोरमरूपां इत्यर्थः पुनः किंवि० (सुपइदिअ ) सुप्रतिष्ठितौ सम्यक्तया स्थापितौ यौ ( कणगमय कुम्म ) कनकमयकच्छपौ तयोः ( सरिसोवमाणचलणं ) सदृशं युक्तं उपमानं ययोः एवंविधौ चरणौ यस्याः सा तथा तां, पुनः किंवि० (अच्चुन्नय) अत्युन्नतं तथा (पीण) पीनं पुष्टं यत् अङ्गुष्ठादि तत्र स्थिताः ( रइअ ) रञ्जिता इत्र, अयमर्थ:-श्रीदेव्याः स्वयमेव नखास्तथा रक्ताः सन्ति यथा उत्प्रेक्ष्यन्ते लाक्षादिना रञ्जिता इव ( मंसलउवचिअ ) मांसयुक्ताः, तत एव उपचिताः पुष्टाः (तंबनिहं ) तनवः सूक्ष्मा:, न तु स्थूलाः, ताम्रा अरुणाः, स्निग्धा अरूक्षा नखा यस्याः सा तथा तां ॥ पुनः किं वि० ( कमलपलास सुकुमालकरचरणं ) कमलस्य पलाशानि पत्राणि तद्वत् सुकुमालौ करचरणौ यस्याः सा तथा तां ( कोमलवरंगुलिं ) कोमला अत एव वराः श्रेष्ठाः अङ्गुलयो यस्याः सा तथा तां. पुनः किं वि० ( कुरुविंदात ) कुरुविन्दावर्त आवर्त्तविशेष आभरणविशेषो वा तेन शोभिते ( बट्टाणुपुञ्च ) For Private & Personal Use Only सुबोο ॥१२१॥ w.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy