SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ कल्प० संबो 11१२६॥ 00000000000000000000000000 कमलपज्जलंतकरगहिअमुक्कतोयं लीलावायकयपक्वएणं सविसदकसिणघणसण्हलंबंतकेसहत्थं पउमलरमणिज्जलोअणिं ) कमलवत् अमले विशाले रमणीये च लोचने यस्याः सा तथा तां, पुनः किं वि० ( कमलपज्जलंतकरगहिअ ) तत्र पूर्ववत् प्राकृतत्वात् विशेषणस्य परनिपातः, ततः प्रज्वलन्ती देदीप्यमानौ यौ कगै हस्तौ, ताभ्यां गृहीते ये कमले, ताभ्यां ( मुक्कतोयं ) मुक्तं क्षरत् तोयं मकरन्दरूपं जलं यस्याः सा तथा तां, अयमर्थः- श्रीदेव्या || तावद द्वयोः करयोः प्रत्येकं कमलं गृहीतमस्ति, तस्माच्च मकरन्दबिन्दवः श्रवन्तीति, पुनः किं वि. (लीलावाय) लीलया, न तु प्रस्खेदापनोदाय, प्रवेदस्य दिव्यशरीरेष्वभावात्, ततो लीलयावायत्ति वातोदीरणार्थ (कयपक्वएणं) कृतोऽवधृतो यः पक्षकस्तालवृन्तं तेन शोभितां, अत्रापि शोभितां इति पदं अध्याहार्य, पुनः किं वि० (सुविशद ) मुविविक्तो, न पुनर्जटाजूटवत् परस्परसंलग्नः (कसिण) कृष्णः श्यामवर्णः (घण) घनोऽविरलो, न तु मध्ये मध्ये रिक्तः ( सन ) सूक्ष्मो, न तु शूकररोमवत्स्थूलः ( लंबंत ) लम्बमानः ( केमहत्थं ) केशहस्तो वेणिर्यस्याः सा तथा तां, पुनः किं वि० ( पउमदहकमलवासिणिं ) पद्मद्रहस्य यत्कमलं 000000000000000000eoeconotorococ0000000000000000001 का / ||१२ 1000000000000 Jain Education in For Private Personel Use Only Pw.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy