SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ कल्प दहकमलवासिणि सिरिं भगवई पिच्छइ हिमवंतसेलसिहरे दिसागइंदोरुपीवरकराभिसिच्चमाणिं ॥४॥३६॥ पूर्वोक्तस्वरूपं तत्र निवसन्ती (सिरिं ) श्रियं श्रीदेवतां, इदं विशेष्यं, पुनः किं वि० (भगवई) भगवती ऐश्वर्यादियुतां ।। सुबो. (पिच्छइ) प्रेक्षते, इदं क्रियापदं, पुनः किं वि० (हिमवंतसेलसिहरे) हिमवन्नामा पर्वतस्तस्य शिखरे ( दिसागइंदोरुपीवर ) दिग्गजेन्द्राः ऐरावणादयः, तैः उरुपीवरैः दीर्धेः पुष्टैश्च एवंविधैः ( कराभिसिच्चमाणि ) करैः शण्डाभिः कृत्वा अभिषिच्यमानां नाप्यमानाम् ॥ ४॥ ३६॥ 0000000000000000 १२७॥ ॥ इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजय 3000000000000000000000000000000 0000000000000000000000000000000000 गणिविरचितायां कल्पसबोधिकायां द्वितीयः क्षणः समाप्तः॥ ग्रन्थाग्रन्थ ॥ ७४१ हयोर्व्याख्यानयोः ग्रन्थाग्रन्थ१४०६॥ ||१२७॥ in Education in For Private & Personal Use Only AMw.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy