________________
कल्प
दहकमलवासिणि सिरिं भगवई पिच्छइ हिमवंतसेलसिहरे दिसागइंदोरुपीवरकराभिसिच्चमाणिं ॥४॥३६॥ पूर्वोक्तस्वरूपं तत्र निवसन्ती (सिरिं ) श्रियं श्रीदेवतां, इदं विशेष्यं, पुनः किं वि० (भगवई) भगवती ऐश्वर्यादियुतां ।। सुबो. (पिच्छइ) प्रेक्षते, इदं क्रियापदं, पुनः किं वि० (हिमवंतसेलसिहरे) हिमवन्नामा पर्वतस्तस्य शिखरे ( दिसागइंदोरुपीवर ) दिग्गजेन्द्राः ऐरावणादयः, तैः उरुपीवरैः दीर्धेः पुष्टैश्च एवंविधैः ( कराभिसिच्चमाणि ) करैः शण्डाभिः कृत्वा अभिषिच्यमानां नाप्यमानाम् ॥ ४॥ ३६॥
0000000000000000
१२७॥
॥ इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजय
3000000000000000000000000000000
0000000000000000000000000000000000
गणिविरचितायां कल्पसबोधिकायां द्वितीयः क्षणः समाप्तः॥
ग्रन्थाग्रन्थ ॥ ७४१ हयोर्व्याख्यानयोः ग्रन्थाग्रन्थ१४०६॥
||१२७॥
in Education in
For Private & Personal Use Only
AMw.jainelibrary.org