SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ कल्प० ॥ अथ तृतीयं व्याख्यानं प्रारभ्यते ॥ ॥१२८॥ COCOCerecem --- 0000000000000000000000000000000000 100000000000000000000000000000 ॥ तओ पुणो सरसकुसुममंदारदामरमणिज्जभूअं चंपगासोगपुन्नागनागपिअंगुसिरीसमुग्गरमल्लिआजाइजहिअंकोल्लकोज्जकोरिंट ॥ (तओ पुणो ) ततः पुनर्नभस्तलादवपतद् दाम पुष्पमाल्यं त्रिशला पञ्चमे स्वप्ने पश्यति इति | योजना, अथ किंविशिष्टं पुप्पदाम (सरस) सरमानि सद्यस्कानि (कुसुम ) कुमुमानि पुष्पाणि येषु एवंविधानि यानि ( मंदारदाम) मन्दारदामानि, कल्पवृक्षमाल्यानि तैः (रमणिज्जभूअं) रमणीयभूतं, अतिमनोहरमित्यर्थः, पुनः किंवि० (चंपगासोग) चम्पकः प्रतीतः, अशोकोऽपि प्रतीतः, तथा (पुन्नागनागपियंगुसिरिस) पन्नागनागप्रियङ्गशिरीषाः वृक्षविशेषाः, तथा ( मुग्गर) मुद्गरः प्रतीतः (मल्लिआजाइजहि ) मल्लि- काजातियूथिका वल्ट्रीविशेषाः प्रतीताः (अंकोल्ल) अडोल्छः प्रतीतः (कोजकोरिट) कोजकोरण्टौ अपि वृक्ष १२॥ 00000000000000000 Join Education For Private & Personal Use Only ww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy