SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ .000000 कल्प. सुबो. ॥१२॥ 10000000000000000000000000000000000000000000000000000 पत्तदमणयनवमालिअबउलतिलयवासंतिअपउमुप्पलपाडलकुंदाइमुत्तसहकारसुरभिगंधिं अणुवममणोहरेण गंधेणं दसवि दिसाओवि वासयंतं सव्वोउअसुरभिकुसुममल्लधवलविलसंतकंतविशेषौ ( पत्तदमणय ) दमनकपत्राणि, तथा ( नवमालिअ ) नवमालिका लताविशेषः ( बउल ) बउलसिरी इति नामा * बकुलवृक्षविशेषः (तिलय) तिलकनामा वृक्षविशेषः (वासंतिअ) वासन्तिकापि लताविशेषः (पउम्मप्पल ) पदानि सूर्यविकाशिकमलानि, उत्पलानि चन्द्रधिकाशिकमलानि (पाडलकुंदाइमत्त ) पाटलकुन्दातिमुक्ताः वृक्षविशेषाः (सहकार) सहकारः प्रतीत एतेषां चम्पकाशोकादीनां सहकारान्तानां कुसुमानां पुष्पाणां (सुरभिगंधि ) सुरभिर्घाणतर्पणो गन्धो यत्र तत्तथा, पुनः किंवि. (अणवममणोहरेणं गंधेणं) अनपमो य उपमानरहितः अद्वितीय इति यावत्, मनोहरश्च चित्ताहादक एवंविधेन गन्धेन ( दसवि दिसाओवि वासयंत ) दशापि दिशः वासयत् सुरभीकुर्वत्, पुनः किंवि० (सव्वोउअसुरभिकुमुममल्लधवल) सर्वर्नुकं यत् सुरभि सुगन्धपुष्पमाल्यं तेन धवलं, अयमर्थ:-षण्णां अपि ऋतूनां सम्बन्धिन्यः पुष्पमालास्तत्र दामनि वर्त्तन्ते इति, तथा (विलसंत) दीप्यमाना अत एव ( कंत) ॥१२९ Jain Education Int! For Private & Personal Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy