SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो. 100000000000000000000000००००० भयान बहुवन्नभत्तिचित्तं छप्पयमहुअरीभमरगणगुभगुमायतनिलिंतगुंजंतदेसभागं दाम पिच्छइ नभ- गणतलाओ उक्यंतं ॥ ५॥ ३७॥ कान्ता मनोहग ये (बहुवन्नभत्तिचित्तं ) बहवो वर्णा रक्तपीतादयस्तेषां रचना तया चित्रं आचर्यकारि, अथवा चित्रयक्तं इव, ततश्च विशेषणद्वयस्य कर्मधारयः कर्त्तव्यः, अनेन च विशेषणेन तत्र पुष्पदामानि धवल एव वर्णो वर्त्तते, स्तोकाश्च अन्येऽपि वर्णा वर्त्तन्ते इत्यर्थः सचितः, पुनः किंवि० (छप्पयमहुअग्भिमरगणगुमगुमायंतनिलिंतगुंजतदेसभागं) अत्रापि विशेषणस्य परनिपाते गुमगुमायमानो मधुरं शब्दं कुर्वन् . अन्यस्थानान् आगत्य तत्र दामानि लयं प्राप्नुवन् , अव्यक्तं शब्दविशेषं कुर्वन , एवंविधो यः षट्पद १ मधुकरी २ भ्रमग ३ णां भ्रमरजातिविशेषाणां यो गणः समृहः, स देशभागेषु शिखाग्रभागपार्श्वहया धोभागादिकेषु देशभागेषु यत्र तत्तथा कोऽर्थः-तदाम सौरभ्यातिशयात् सर्वभागेषु भ्रमरैः सेवितमस्तीति भावः, अत्र षटपदमधकर्गभ्रमगणां च वर्णादिभिर्मेदो ज्ञेयः (दाम) पप्पदाम, इदं विशेष्यं (पिच्छइ) प्रेक्षते इति क्रियापद, पुनः किंवि० (नभंगणतलाओ) नभोणतलात् (उवयंतं) अवपतत् उत्तरत् ॥५॥ ३७ ।। 00000000000000000000000000000000000000000000000000000 ॥१ Jan Education in For Private Personel Use Only Grainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy