________________
कल्प.
सुबो.
||१३१॥
००००००००००००००००००००००००००००००० 00000000
॥ ससिं च गांखीरफेणदगरयरययकलसपंडुरं सुभं हिअयनयणकंतं पडिपुन्नं तिमिरनिकरघणगुहिर वितिमिरकरं पमाणपक्खंतरायलेहं
(ससि च) ततः पुनः सा त्रिशलादेवी षष्ठे स्वप्ने शशिनं पश्यति, अथ कीदृशं (गोखीरफेणदगरयरययकलसपंडुरं) गोक्षीरं धेनुदुग्धं, फेनं प्रसिद्ध, दकरजांसि जलकणाः, रजतकलशो रूप्यघटः तद्वत् पाण्डुरं उज्ज्वलं. पुनः किंवि० (सुभं) शुभं सौम्यं, पुनः किंवि० (हिअयनयणकंतं ) अत्र लोकानां इति शेष:. | ततश्च लोकानां हृदयनयनयोः कान्तं वल्लभ, पुनः किंवि० (पडिपुष्णं) प्रतिपूर्ण, पूर्णमासीसत्कं, पुनः किवि० ( तिमिरनिकर ) तिमिराणां अन्धकाराणां निकरण समूहेन ( घणगुहिर ) घना निबिडा गम्भीग य बनगह्वरादयस्तेषां (वितिमिरकर) अन्धकाराऽभावकर, वनगह्वरस्थितान्धकारनाशकं इत्यर्थः, यदुक्तं-विरम तिभिर साहसादमष्मा-द्यदिरविरस्तमितः खतस्ततः किम् ॥ कलयास न परो महोमहोर्मि-स्फुटतरकैरवितान्तरिक्षमिन्दम
॥ पनः किंवि० ( पमाणपक्खंत) प्रमाणपक्षी वर्षमासादिमानकारिणी यो पक्षी शक्लकृष्णपक्षी तयोः | पूर्णिमायां इत्यर्थः, तत्र (रायलेहं ) राजन्त्यः शोभमानाः लेखाः कला यस्य स तथा तं, पुनः किंवि.
1000000000000000000000000000000000000000000000000000
।।१३
0000000000
Jain Education
For Private & Personel Use Only
www.jainelibrary.org