SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ कल्प० ॥२७॥ Jain Education Inte चुएमित्ति जाणइ || जं रयाणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि भत्ताए वक्ते, तं स्यणिंच णंसा देवाणंदा माहणी सय णिज्जंसि सुतजागरा ओहोरमाण (२) इमे या उराले कलाणे सिवे धन्ने मंगले सस्सिरीए चउद्दस महासुमिणे पासित्ताणं पडिबुद्धा, तंजहा, (चुएमिति जाणइ ) च्युतोऽस्मीति च जानाति, तथा (जं रयाणं च णं समणे भगवं महावीरात्त) यस्यां रजन्यां श्रमणो भगवान् महावीर : (देवाणंदाए माहणीए) देवानन्दाया ब्राह्मण्याः (जालंधर सगुत्ताए) जालन्धरसगोत्रायाः (कुच्छिसि गन्भत्ताए वक्ते) कुक्षौ गर्भतया उत्पन्नः, (तं स्यणिं च णं सा देवाणंदा माहणीत्ति) तस्यां रजन्यां सा देवानन्दा ब्राह्मणी (सयणिज्जंसि) शयनीये पल्यङ्के (सुत्तजागरत्ति) नातिनिद्रायन्ती नातिजाग्रती, अत एव (ओहिरमाणे २ ति) अल्पां निद्रां कुर्वन्ती (इमेत्ति ) इमान् (एयारूवेत्ति ) एतद्रूपान् वक्ष्यमाणस्वरूपान (उरालेत्ति) उदारान् प्रशस्तान् ( कल्लाणेत्ति) कल्याण हेतून (सिवेत्ति ) शिवान् उपद्रवहरान् ( धन्नेत्ति) धन्यान् धनहेतून (मंगलेत्ति) मङ्गलकारकान् ( सस्सिरीएत्ति) सश्रीकान् ( चउदस महासुमिणे ) ईदृशान् चतुर्दश महास्वप्नान (पासित्ता पडिबुद्धात्ति) दृष्ट्वा जागरिता, ( तं जहात्ति ) तद्यथा For Private & Personal Use Only | सुबो० 112011 v.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy