SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ सुबो० ॥२८॥ 000000000000000000000000000000000000000000000000000 गय-वसह-सीह-अभिसेअ-दाम-ससि-दिणयरं-झयं-कुंभं। पउमसर-सागर-विमाणभवण-रयणुच्चय| सिहिं च ॥ १ ॥ तएणं सा देवाणंदा माहणी इमे एयारूवे उराले जाव चउद्दस महासुमिणे पासित्ताणं पडिबुद्धा समाणी, गय (१) वसह (२) सीह (३) अभिसेअ (४)। दाम (५) सास (६) दिगयरं (७) झयं (८) कुंभ (९) ॥ पउमसर (१०) सागर (११) विमाणभवण (१२) रयणुच्चय (१३) सहिञ्च (१४) ॥१॥ हरती (१) वृषभः (२) सिंहः (३) अभिषेकः श्रियाः सम्बन्धी (४) पुष्पमाला (५) चन्द्रः (६) सूर्यः (७) ध्वजः (८) पूर्णकुम्भः (९) पद्मोपलाक्षतं सरः (१०) समुद्रः (११) विमानं देवसम्बन्धि, भवनं गृहं, तत्र यः खर्गादवतरात, तन्माता विमानं पश्यति, यस्तु नरकादायाति तन्माता भवनमिाते हुयोरेकतरदर्शनाच्चतुर्दशैव स्वप्नाः (१२) रत्नानां उच्चयो राशिः (१३) शिखी निधूमोऽग्निः (१४)(तएणं सा देवानंदा माहणी) ततः सा देवानन्दा ब्राह्मणी (इमाते) इमान् (एयारूवेत्ति) एतद्रूपान् (उरालोत) उदारान् प्रशस्तान् (जावत्ति) यावत्शब्देन पूर्वपाठोऽनुसरणीयः, (चउद्दस महासुमिणोत्त) यथोक्तान् चतुर्दश महास्वप्नान् (पासत्ता णं पडिबुद्धा समाणीति) दृष्ट्वा जागरिता 1000000000000000000000000000000000000000000000000000 ॥२८॥ Jan Education For Private Personel Use Only Paw.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy