SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ००० कल्प 0000000 ॥२९॥ 30000000 0000000000000 हतुह-चित्त-माणंदिआ पीइमणा परमसोमणसिआ हरिसवसविसप्पमाणहिअया धाराहयकयंबपुप्फगंपिव-समुसस्सिअरोमकूवा सुमिणुग्गहं करेइ, सुमिणुग्गहं करित्ता सयणिज्जाओ अब्भुट्टेइ, अब्भुट्टित्ता अतुरिअमचवलमसंभंताए अविलंबिआए रायहंससरिसीए गईए, जेणेव उसभदत्ते सती (हटा) हृष्टा विस्मयं प्राप्ता, (तुटा) संतोषं प्राप्ता ( चित्तमाणंदिआ ) चित्तेन आनन्दिता, ( पीइमणा) प्रीतियुक्तचित्ता (परमसोमणसिआ) परमसौमनस्यं सन्तुष्टचित्तत्वं जातं यस्याः सा तथा, (हरिसवसत्ति) हर्षवशेन (विसप्पमाणात्ति) विस्तारवत् (हिअयात्ति) हृदयं यस्याः सा तथा, पुनः किं भूता ! (धाराहयकयंबपुप्फगंपिवत्ति) धारया मेघजलधारया सिक्तं एवंविधं यत्कदम्बतरुकुसुमं तद्धि मेघधारया फुल्लति ततस्तहत् (समुस्ससिअरोमकूवा) समुच्छसितानि रोमाणि कूपेषु यस्याः सा तथा एवंविधा सती (सुमिणुग्गहं करेइ २ ता) स्वप्नानां अवग्रहं स्मरणं करोति, तत्कृत्वा च (सयणिज्जाओ अब्भुट्रेइ) शय्याया अभ्युत्तिष्ठति, (अब्भुट्टित्ता) अभ्युत्थाय (अतुरिआत्ति) अत्वरितया मानसौत्सुक्यरहितया (अचवलत्ति) अचपलया कायचापल्यवर्जितया, (असंभन्ताएत्ति) असम्भ्रान्तया अस्खलन्त्या (अविलंबिआएत्ति) विलम्बरहितया (रायहंससरिसीए गइए) राजहंससदृशया गत्या (जेणेव उसभदत्ते) • OG OVOG OG OG OG OG OVOC OCOCOCOCOCOC OG OGOGOGOGOGOCO6060G 000000 |॥२९॥ Jain Education For Private Personal Use Only |ww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy