________________
कल्प०
॥३०॥
Dro००००००००००००००००००००००००००००००००००००००००००००००००
|| माहणे, तेणेव उवागच्छइ, उवागच्छित्ता उसभदत्तं माहणं जएणं विजएणं वदावेइ, वद्धावित्ता || सुबो० भदासणवरगया आसत्था वीसत्था सुहासणवरगया करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए
एवं वयासी-एवं खलु अहं देवाणुप्पिआ, अज्ज सयणिज्जसि| माहणे) यत्रैव रुषभदत्तो ब्राह्मणः (तेणेव उवागच्छइ) तत्रैवोपागच्छति ( उवागच्छित्ता) उपागत्य (उसभदत्तं माहणं) रुषभदत्तं ब्राह्मणं (जएणं विजएणं वहावेइ) जयेन विजयेन वर्धापयति आशिषं ददाति, तत्र जयः स्वदेशे विजयः परदेशे (वद्धावित्ता) वर्धापयित्वा च (भदासणवरगया) भद्रासनवरगता ततश्च (आसत्थात्ति) आश्वस्ता श्रमापनयनेन (वीसत्थात्ति) विश्वस्ता क्षोभाऽभावेन, अत एव (सुहासणवरगयत्ति) सुखेन आसनवरं प्राप्ता, (करयलपरिग्गहिअं दसनह) करतलाभ्यां परिगृहीतं कृतं दश नखाः समुदिता यत्र तम् (सिरसावत्तन्ति) शिरसि आवतः प्रदक्षिणभ्रमणं यस्य तं एवंविधं (मत्थए अंजलिं कट्ठ) अञ्जलिं मस्तके कृत्वा देवानन्दा (एवं वयासीत्ति ) एवं अवादीत् , किं तदित्याह-॥ ५ ॥
॥३०॥ (एवं खलु अहं देवाणुप्पिआ) एवं निश्चयेन अहं हे देवानुप्रिय हे स्वामिन् (अज्ज सयणिज्जंसि) अद्य
00000000000000000000000000000000000000000000000004
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org