SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ कल्प. | सुबो. ॥३१॥ 100000000000००००००००००००००००००००००००००००००००००००००० सुत्तजागरा ओहीरमाणी ( २ ) इमे एयारूवे उराले जाव सस्सिरीए चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा, तंजहा-गय-जाव-सिहिं च,-एएसि णं देवाणुप्पिअ उरालाणं चउदसण्हं महासुमिणाणं के मण्णे कल्लाणे फलवित्तिविसेसे भविस्सइ ? तएणं से उसभदत्ते माहणे शय्यायां (सुत्तजागरा ओहीरमाणी २ त्ति) सुप्तजागरा अल्पनिद्रां कुर्वती (इमेत्ति) इमान् (एयारूवेत्ति) एतद्रूपान् (उरालेत्ति) उदारान् (जाव सस्सिरीएत्ति) यावत् सश्रीकान् (चउद्दस महासुमिणेत्ति) चतुर्दश महास्वप्नान् (पासित्ता णं पडिबुद्धत्ति) दृष्ट्वा जागरिता ॥ ६॥ ( तं जहा) तद्यथा (गय जाव सिहिं चत्ति ) गय इत्यादितः सिहिं चेति यावत् पूर्वोक्ताः स्वप्ना ज्ञेयाः ( एएसि णं देवाणुप्पित्ति ) एतेषां देवानुप्रिय ( उरालाणंति ) प्रशस्तानां (जाव चउदसण्हं महासुमिणाणंति ) यावत् चतुर्दशानां महास्वप्नानां ( के मण्णत्ति ) मन्ये विचारयामि ( कल्लाणे फलवित्तिविसेसे भविस्सइत्ति ) कः | कल्याणकारी फलवृत्तिविशेषो भविष्यति, तत्र फलं पुत्रादि, वृत्तिर्जीवनोपायादि (तएणं से 100000000000000000000000000000000000000000000000000 ॥३१॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy