SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ कल्प ० ॥३२॥ Jain Education Int देवाणंदाए माहणीए अंतिए एअमटं सुच्चा निसम्म हट्टतुटुजाव हिअए धाराहयकयंबपुप्फगं पिव समुस्ससियरोमकुत्रे सुमिणुग्गहं करेइ करिता ईहं अणुपविसइ ईहं अणुपविसित्ता अपणो साहाविएणं मइपुव्वणं बुद्धिविन्नाणेणंउसभदत्ते माहणे ) ततः स ऋषभदत्तो ब्राह्मणः ( देवाणंदाए माहणीपत्ति ) देवानन्दायाः ब्राह्मण्याः ( अंतिएत्ति ) अन्तिके पार्श्वे ( एअमटुं सुच्चा ) एतं अर्थ श्रुत्वा कर्णाभ्यां (निसम्मत्ति ) निशम्य चेतसा अवधार्य ( हट्टतुटुजाव हियएत्ति ) हृष्टः तुष्टः यावत् हर्षवशेन विसर्पितहृदयः ( धाराहयकथंबपुप्फगंपिव समुस्ससिअरोमकूवेत्ति ) मेघधारया सिक्तकदम्बवृक्षपुष्पवत् समुच्छ्रुसितानि रोमाणि कूपेषु यस्य सः, एवं विधः सन् ( सुमिणुग्गहं करेइति ) स्वप्नधारणं करोति ( करित्तत्ति ) तत् कृत्वा च ( ईहं अणुपविसइ ) ईहां अर्थविचारणां प्रविशति ( ईहं अणुपविसित्ता ) तां कृत्वा च ( अपणो साहाविएणं मइपुव्वएणं बुद्धिविन्नाणेणंति ) आत्मनः स्वात्मनः स्वाभाविकेन मतिपूर्वकेण बुद्धिविज्ञानेन तत्र अनागतकालविषया मतिः वर्तमानकालविषया बुद्धि:, विज्ञानं चातीतानागतवस्तु For Private & Personal Use Only सुबो• ॥३२॥ .jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy