SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ कल्प० सुबो. ॥३३॥ ००००००००००००००००0000000000000000000००००००००००० ०००० तेसिं सुमिणाणं अत्थुग्गहं करेइ, अत्थुग्गहं करिता देवाणंदं माहणि एवं वयासी-उराला णं तुमे देवाणुप्पिए सुमिणा दिवा, कल्लाणाणंजाव सस्सिरिआ आरोग्गतुटिदीहाउकल्लाणमंगलकारगा णं तुमे देवाणुप्पिए सुमिणा दिटा, तंजहा, अत्थलाभो देवाणुप्पिए, भोगलाभो देवाणुप्पिए, पुत्तविषयं ( तेसिं सुमिणाणं अत्थुग्गहं करेइत्ति) ततस्तेषां स्वप्नानां अर्थनिश्चयं करोति (अत्थुग्गहं करित्ता) तं कृत्वा ( देवाणंदं माहणिं ) देवानन्दां ब्राह्मणी ( एवं वयासीत्ति ) एवं अवादीत् , किं तदित्याह ____ (उराला णं तुमे देवाणुप्पिए सुमिणा दिदा) उदारास्त्वया देवानुप्रिये स्वप्ना दृष्टाः ( कल्ला| णाणं जाव सस्सिरीयत्ति) कल्याणकारकाः यावत् सश्रीकाः (आरोग्गत्ति) आरोग्यं नीरोगत्वं | ( तुट्टित्ति ) तुष्टिः संतोषः ( दीहाउत्ति ) दीर्घायुश्चिरंजीवित्वं ( कल्लाणत्ति ) कल्याणं उपद्रवाऽभावः ( मङ्गलकारगा णं तुमे देवाणुप्पिए सुमिणा दिट्रा ) मङ्गलं वाञ्छितावाप्तिः, एतेषां वस्तूनां कारकास्त्वया हे देवानुप्रिये स्वप्ना दृष्टाः (तं जहात्ति ) तद्यथा ( अत्थलाभो देवाणुप्पिएत्ति ) अर्थलाभो भविष्यति हे देवानुप्रिये ( भोगलाभो देवाणुप्पिएत्ति ) भोगानां लाभः हे देवानुप्रिये (पुत्तलाभो 1000००००००००००००००००००००००००००००००००००००००००००००००००० ॥३३॥ Jain Education For Private & Personal Use Only Iww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy