________________
कल्प०
सुबो.
॥३४॥
00000000000000000000000000000000000000000000000000000
लाभो देवाणुप्पिए, सुक्खलाभो देवाणुप्पिए-एवं खलु तुमं देवाणुप्पिए, नवण्हं मासाणं बहुपडिपुन्नाणं अद्धठमाण राइंदिआणं वइक्वंताणं सुकुमालपाणिपायं अहीणपडिपुन्नपंचिंदियसरीरं
लक्खणवंजणगुणोववेअं| देवाणुप्पिएत्ति ) पुत्रस्य लाभ: हे देवानुप्रिये (सुक्खलाभो देवाणुप्पिएत्ति ) सौख्यलाभो हे देवानुप्रिये भविष्यतीति सर्वत्र योज्यं. (एवं खलु तुमं देवाणुप्पिएत्ति ) एवं खलु त्वं देवानुप्रिये ( नवण्हं मासाणं बहुपडिपुन्नाणंति ) नवसु मासेषु बहुप्रतिपूर्णेषु ( अटुमाण राइंदिआणं वइकंताणं ) साईसप्ताहोरात्राधिकेषु अतीतेषु एतादृशं दारकं पुत्रं ( पयाहिसित्ति ) प्रजनिष्यसीति सम्बन्धः किं विशिष्टं दारकं ! ( सुकुमालपाणिपायंति ) सुकुमालं पाणिपादं यस्यैवंविधं, पुनः किं वि० ( अहीणत्ति ) अहीनानि | लक्षणोपेतानि (पडिपुन्नपञ्चिन्दिअसरीरत्ति ) स्वरूपेण प्रतिपूर्णानि पञ्चेन्द्रियाणि यत्र तादृशं शरीरं यस्य स तथा तं, तथा (लक्खणवंजणगुणोववेअंति) तत्र लक्षणानि चक्रितीर्थकृतां अष्टोत्तरसहस्रं, बलदेववासुदेवानां अष्टोत्तरशतं, अन्येषां तु भाग्यवतां द्वात्रिंशत्तानि चेमानि
D000000000000000000000000000000000000000000000००००
॥३४॥
Join Education 1
For Private & Personal Use Only
ilww.jainelibrary.org