________________
कल्प.
00000000000000000000000000000000000000000000000030301
छत्रं ।। तामरसं । २ । धनू । ३ । रथवरो । ४ । दम्भोलि । ५ । कूर्मा । ६ । कुशा। । ७ । वापी । ८ । स्वस्तिक । ९। तोरणानि । १० । च सरः । ११ । पञ्चाननः । १२ । पादपः । । १३ । ॥ चक्रं । १४ । शङ्ख । १५ । गजौ । १६ । समुद्र । १७ । कलशौ । १८ । प्रासाद । ।। ११ । मत्स्या । २० । यवा ।२१ । यूप । २२ । स्तूप । २३ । कमण्डलू । २४ । न्यबनिभत् । २५ । सच्चामरो । २६ । दर्पणम् । २७ । ॥ १॥ उक्षा । २८ । पताका । २९ । कमलाभिषेकः । ३० । । सुदाम । ३१ । केकी । ३२ । घनपुण्यभाजाम् ॥ तथा-इह भवति सप्तरक्तः । षडुन्नतः पञ्चसूक्ष्मदीर्घश्च ॥ त्रिविपुललघुगम्भीरो। द्वात्रिंशल्लक्षणः स पुमान् ॥ १॥
तत्र सप्त रक्तानि, नख । १। चरण । २ । हस्त । ३ । जिह्वा । ४ । ओष्ठ । ५। तालु। । ६ । नेत्रान्ताः । ७ । ॥ षडुन्नतानि, कक्षा । १। हृदयम् । २ । ग्रीवा । ३ । नासा । ४ । नखा । । ५ । मुखं च । ६ । ॥ पञ्च सूक्ष्माणि, दन्ताः । ३ । त्वक् । २ । केशा । ३ । अङ्गलिपाणि ।
४ । नखाश्च । ५ । ॥ तथा पञ्च दीर्घाणि, नयने । १ । हृदयम् । २ । नासिका । ३ । हनुः
13000000000000000000000000000000000000000000000000000
॥३५॥
Jan Education in
For Private Personel Use Only
aw.jainelibrary.org