SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ०००० कल्प. 0000000000000 ॥३६॥ 30000000000000 ०००००००००००००००००००००००००००००००००००००००००००० च । ५ । ॥ त्रीणि विस्तीर्णानि, भालम् । १ | उरः । २ । वदनं च । ३ । ॥ त्रीणि लधूनि, ग्रीवा । १ । जहा । २ । मेहनं च । ३ । ॥ त्रीणि गम्भीराणि, सत्त्वम् ।। । १ । स्वरः । २ । नाभिश्च । ३ । मुखमधु शरीरस्य । सर्व वा मुखमुच्यते ।। ततोऽपि नासिका | श्रेष्टा । नासिकायाश्च लोचने ॥१॥ यथा नेत्रे तथा शीलं यथा नासा तथार्जवंम् । यथा रूपं तथा वित्तं । यथा शीलं तथा गुणाः ॥ २ ॥ अतिह्रस्वेऽतिदीर्थेऽति-स्थूले चातिकृशे तथा ॥ अतिकृष्णेऽतिगोरे च । षट्सु सत्त्वं निगद्यते ॥ ३ ॥ सद्धर्मः सुभगो नीरुक् । सुस्वप्नः सुनयः कविः ॥ सूचयत्यात्मनः श्रीमान् । नरः स्वर्गगमागमौ ॥ ४ ॥ निर्दम्भः सदयो दानी । दान्तो दक्षः सदा ऋजुः ।। मर्त्ययोने: समुद्भूतो । भविता च पुनस्तथा ॥ ५ ॥ मायालोभक्षुधालस्यबबाहारादिचेष्टितैः ॥ तिर्यग्योनेः समुत्पत्तिं । ख्यापयत्मनः पुमान् ॥ ६ ॥ सरागः स्वजनद्वेषी । दुर्भगो मूर्खप्तङगकृत् ॥ शास्ति स्वस्य गतायातं । नरो नरकवर्त्मनि ॥ ७ ॥ आवतॊ दक्षिणे भागे । दक्षिणः शुभकृन्नृणाम् ॥ वामो वामेतिनिन्द्यः स्या-दिगन्यत्वे तु मध्यमः 0000000000000000000000000000000 ॥३६॥ Jain Education For Private & Personel Use Only w.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy