________________
००००
कल्प.
0000000000000
॥३६॥
30000000000000
००००००००००००००००००००००००००००००००००००००००००००
च । ५ । ॥ त्रीणि विस्तीर्णानि, भालम् । १ | उरः । २ । वदनं च । ३ । ॥ त्रीणि लधूनि, ग्रीवा । १ । जहा । २ । मेहनं च । ३ । ॥ त्रीणि गम्भीराणि, सत्त्वम् ।। । १ । स्वरः । २ । नाभिश्च । ३ । मुखमधु शरीरस्य । सर्व वा मुखमुच्यते ।। ततोऽपि नासिका | श्रेष्टा । नासिकायाश्च लोचने ॥१॥ यथा नेत्रे तथा शीलं यथा नासा तथार्जवंम् । यथा रूपं तथा वित्तं । यथा शीलं तथा गुणाः ॥ २ ॥ अतिह्रस्वेऽतिदीर्थेऽति-स्थूले चातिकृशे तथा ॥ अतिकृष्णेऽतिगोरे च । षट्सु सत्त्वं निगद्यते ॥ ३ ॥ सद्धर्मः सुभगो नीरुक् । सुस्वप्नः सुनयः कविः ॥ सूचयत्यात्मनः श्रीमान् । नरः स्वर्गगमागमौ ॥ ४ ॥ निर्दम्भः सदयो दानी । दान्तो दक्षः सदा ऋजुः ।। मर्त्ययोने: समुद्भूतो । भविता च पुनस्तथा ॥ ५ ॥ मायालोभक्षुधालस्यबबाहारादिचेष्टितैः ॥ तिर्यग्योनेः समुत्पत्तिं । ख्यापयत्मनः पुमान् ॥ ६ ॥ सरागः स्वजनद्वेषी । दुर्भगो मूर्खप्तङगकृत् ॥ शास्ति स्वस्य गतायातं । नरो नरकवर्त्मनि ॥ ७ ॥ आवतॊ दक्षिणे भागे । दक्षिणः शुभकृन्नृणाम् ॥ वामो वामेतिनिन्द्यः स्या-दिगन्यत्वे तु मध्यमः
0000000000000000000000000000000
॥३६॥
Jain Education
For Private & Personel Use Only
w.jainelibrary.org