________________
कल्प.
॥२६॥
0000000000000000000000000000000000000000000000000004
कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए पुव्वरत्तावरत्तकालसमयसि || || सुबो. हत्थुत्तराहिं नकत्तेणंजोगमुवागएणंआहारवऋतिएभववकंतिए सरीरवकंतिए कुच्छिसि गब्भत्ताए वक्रते | समणे भगवं महावीरे तिन्नाणोवगए आवि हुत्था-चइस्सामित्ति जाणइ, चयमाणे न याणइ, ब्राह्मणस्य, किं विशिष्टस्य ! (कोडालसगुत्तरसात्ति) कोडालैः समानं गोत्रं यस्य स तथा तस्य, कोडालगोत्रस्येत्यर्थः ( भारिआए देवाणंदाए माहणीएत्ति ) तस्य भार्याया देवानन्दाया ब्राह्मण्याः (जालन्धरसगुत्ताएत्ति ) जालन्धरसगोत्राया; कदा ! (पुवरत्तावरत्तकालसमयांस) पूर्वरात्रापररात्रकालसमये मध्यरात्रे इत्यर्थः (हत्थुत्तराहिं नक्खत्तेणं) उत्तराफाल्गुनीनक्षत्रे (जोगमुवागएणंति) चन्द्रयोगं प्राप्ते सति, कया! (आहारवकतिएत्ति) आहारापक्रान्त्या, दिव्याहारत्यागेन (भववऋतिएत्ति) दिव्यभवत्यागेन (सरीरवक्कंतिएत्ति) दिव्यशरीरत्यागेन (कुच्छिसि गन्भत्ताए वक्त) कुक्षौ गर्भतया व्युक्रान्त इति सम्बन्धः॥ (समणे भगवं महावीरे) अथ यदा श्रमणो भगवान् महावीरः गर्भे उत्पन्नस्तदा (तिन्नाणोवगए आवि होत्यात्ते) ज्ञानत्रयोपगत आसीत् (चइरसामित्ति जाणइ) ततः यविष्ये इति जानाति, ॥२६॥ च्यवनभविष्यत्कालं जानातीत्यर्थः, (चयमाणे न याणइ) च्यवमानो नो जानाति, एकसामायकत्वात्
1000000000000000000000000000000000000000000000000000
Jain Education Inter
For Private & Personal Use Only
jainelibrary.org