________________
कल्प० । इकवीसाए तित्थयरेहिं इक्खागकुलसमुप्पन्नेहिं कासवगुत्तेहिं, दोहि य हरिवंसकुलसमुप्पन्नेहिं || || सुबो०
गोअमसगुत्तेहिं, तेवीसाए तित्थयरेहिं विइक्कतेहिं समणे भगवं महावीरे चरतित्थयर पुवातत्ययर-।। ॥२५॥ निहिते, माहणकुंडग्गामे नयरे उसभदत्तस्स माहणस्स
वर्षेषु साष्टिमासाधिकेषु शेपेषु श्रीवीरावतारः, द्वासप्ततिवर्षाणि च श्रीवीरस्यायुः, श्रीवीरनिर्वाणाच्च त्रिभिवषैः साष्टिमासैश्चतुर्थारकसमातिः, ततः पूर्वोक्ता या हिचत्वारिंशद्वर्षसहस्री सा एकविंशत्येकविंशतिवर्षसहस्रप्रमाणयोः पञ्चमारकषष्ठारकयोः सम्बन्धिनी ज्ञेया, (इक्वीसाए तित्थयरोहीत्ते) एकविंशतितीर्थकरेषु (इक्खागकुलसमुप्पन्नेहिति) ईक्ष्वाकुकुलसमुत्पन्नेषु (कासवगुत्तेहिति) काश्यपगोत्रेषु (दोहि अत्ति) हयोः मुनिसुव्रतनेम्योः (हरिवंशकुलसमुप्पनेहिति) हरिवंशकुलसमुत्पन्नयोः (गोयमसगुत्तेहिति) गौतमगोत्रयोः, एवं च (तेवीसाए तित्थयरेहिं विइक्वंतहिति) त्रयोविंशतौ तीर्थकरेषु अतीतेषु (समणे भगवं महावीरोत्ति) श्रमणो भगवान महावीरः, किं विशिष्टः !(चरमतित्थयरेत्ति) चरमर्थिङ्करः, पुनः किं विशिष्टः ! (पुवतित्थयरनिद्दिष्टोत्त) पूर्वतीर्थङ्करनिर्दिष्टः श्रीवीरो भविष्यतीत्येवं पूर्व- |
॥२५॥ जिनैः कथितः (माहणकुंडग्गामे नयत्ति) ब्राह्मणकुण्डग्रामनामके नगरे (उसभदत्तस्स माहणसत्ति) रुषभदत्तस्य
0000000000000000000000000000000000000000000000000001
000000000000000000000000000000000000000000000000000
Jain Education Intel
For Private Personel Use Only
www.jainelibrary.org