SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ कल्प० ॥२१३॥ 0000000000000000000000000000000000000000000000000000 चच्चरेसु वा, चउमुहेसु वा, महापहेसु वा गामट्ठाणेसु वा, नगरट्ठाणेसु वा, गामनिडमणेसु || सुबो. वा, नगरनिद्धमणेसु वा, आवणेसु वा, देवकुलेसु वा, सभासु वा, पवासु वा आरामेसु वा उज्जाणेसु वा, वणेसु वा, वणसंडेसु वा, वा (चच्चरेसु वा) चत्वरेषु, बहुमार्गमिलनस्थानेषु वा (चउम्मुहेसु वा) चतुर्मुखेषु देवकुलच्छत्रिकादिषु वा ( महापहेसु वा ) महापथेषु राजमार्गेषु वा, तथा (गामट्ठाणेसु वा) ग्रामस्थानानि उद्धसग्रामस्थानानि तेषु । वा (नगरट्ठाणेसु वा) उद्धसनगरस्थानानि तेषु वा (गामनिद्धमणेसु वा) ग्रामसम्बन्धीनि निर्धमनानि । जलनिर्गमाः 'खाल ' इति प्रसिद्धास्तेषु (नगरनिडमणेसु वा) एवं नगरनिर्धमनेषु वा (आवणेसु वा) आपणा हट्टास्तेषु ( देवकुलेसु वा) देवकुलानि यक्षाद्यायतनानि तेषु (सभासु वा) सभासु जनोपवेशनस्थानेषु (पवासु वा) प्रपासु पानीयशालासु (आरामेसु वा) आरामेषु कदल्याद्याच्छादितेषु स्त्रीपुंसयोः क्रीडास्थानेषु ( उज्जाणेसु वा) उद्यानेषु पुष्पफलोपेतवृक्षशोभितेषु बहुजनभोग्येषु उद्यानिकास्थानेषु इत्यर्थः ॥२१३॥ (वणेसु वा) वनेषु एकजातीयवृक्षसमुदायेषु (वणसंडेसु वा) वनखण्डेषु अनेकजातीयोत्तमवृक्षसमुदायेषु 190000000000000000000000000000000000000000000000000000 Jain Education Intera For Private & Personel Use Only SUjainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy