SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ प. सचो. ॥२१४॥ Cocorecorococorosorroroxoxoxoxoxoxoxoxoxoxoxoror. सुसाणसुन्नागारगिरिकंदरसंतिसेलोवट्ठाणभवणगिहेसु वा, सन्निक्खित्ताई चिटुंति, ताई सिद्धत्थरायभवणंसि साहरंति ॥ ८८॥ जं रयणिं च णं समणे भगवं महावीरे नायकुलंसि साहरिए, तं रयणिं च णं तं नायकुलं । (ससाणसुन्नागारगिरिकंदर) स्मशानं, शून्यागारं शून्यगृहं, गिरिकन्दरा प्रतीता पर्वतगुहेत्यर्थः (संतिसेलोवट्ठाणभवणगिहेसु वा) तत्र गृहशब्दः प्रत्येकं योऽयः, शान्तिगृहाः शान्तिकर्मस्थानानि, शैलगृहाः पर्वतगृहाः पर्वतं उत्कीर्य कृतगृहा इत्यर्थः, उपस्थानगृहाः आस्थानसभाः, भवनगृहाः कुटुम्बिवसनस्थानानि, ततः | स्मशानादीनां इन्हः, अथ एतेषु ग्रामादिषु शृङ्गाटकादिषु च यानि महानिधानानि (संनिक्खित्ताई चिटुंति) | पूर्व कृपणपुरुषैः संनिक्षिप्तानि तिष्ठन्ति (ताइं सिद्धत्थरायभवणांस साहरांति) तानि तिर्यक्जृम्भका देवाः सिद्धार्थराजभवने संहरन्ति मुचन्तीति योजना ॥ ८८ ॥ (जं रयणिं च णं समणे भगवं महावीरे) तत्र णमिति वाक्यालङ्कारे, यस्यां रात्रौ श्रमणो भगवान् | | महावीरः (नायकुलंसि साहरिए) ज्ञातकुले संहृतः (तं रयाणं च णं तं नायकुलं) तस्यां रात्री, ततः प्रभृति 000000000000000000000000000000000000000000000000 ॥२१४॥ Jain Educational For Private & Personal Use Only ww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy