________________
कल्प.
॥२१५॥
воо өсо окос ох ох ох ох ох ох ох ох ох ох ох охоч осос о ос оого е
हिरण्णणं वड्रित्था सुवण्णेणं वद्भित्था धन्नेणं रज्जेणं रटेणं बलेणं वाहणणं कोसेणं || सुबो. कोहागारेणं पुरेणं अंतेउरेणं इत्यर्थः, तत् ज्ञातकुलं (हिरण्णेणं वड़ित्था) हिरण्येन रूप्येन अघटितसुवर्णेन वा अवर्द्धत (सुवप्णेणं वड़ित्था) सुवर्णेन प्रतीतेन अवर्धत, एवं (धणेणं) धनेन, गणिम १ धरिम २ मेय ३ परिच्छेद ४ भेदाच्चतुर्विधेन, तदुक्तं-गणिमं जाइफलपुष्फलाई १ । धरिमं तु कुंकुमगुडाइं २॥ मिजं चोप्पडलोणाई ३ । रयणवत्थाइ परिच्छिज्जं ४ ॥१॥ (धन्नेणं) धान्येन चतुर्विंशतिभेदेन, तद्यथा-धन्नाइं चउवीसं । जव १ गोहम २ सालि ३ वीहि ४ सट्ठी अ५ ॥ कुद्दव ६ अणुआ ७ कंगू ८ । रालय ९ तिल १० मुग्ग ११ मासा य १२ ॥१॥ अयसि १३ हरिमंथ १४ तिउडा १५ । निप्फाव १६ सिलिंद १७ रायमासा य १८ ॥ उच्छू १९ मसूर २० तुवरी २१ । कुलत्थ २२ तह धन्नय २३ कलाया २४ ॥ २॥ ( रज्जेणं) राज्येन सप्ताङ्गेन (रटेणं) राष्ट्रेण देशेन (बलेणं ) बलं चतुरङ्गसैन्यं, तेन (वाहणेणं) वाहनेन औष्ट्रप्रमुखेण (कोसेणं) कोशेन भाण्डागारेण (कोट्ठागारेणं) कोठागारेण धान्यगृहेण (. पुरेणं) नगरेण (अंतेउरेणं) अन्तःपुरेण प्रतीतेन
1000000000000000000000000000000000000000000000000000
Jain Education inte
For Private & Personel Use Only
Raw.jainelibrary.org