________________
कल्प.
॥२१६॥
०००००००००००००००००००००००००००००००००००००००
जणवएणं जसवाएणं वडित्था विपुलधणकणगरयणमणिमोत्तियसंखसिलपवालरत्तरयणमाइएणं संतसारसावइज्जेणं पीइसक्कारसमुदएणं अईव अईव अभिवडित्था ॥ तएणं समणस्स
भगवओ महावीरस्स अम्मापिऊणं (जणवएणं) जानपदेन देशवासिलोकेन (जसवाएणं वड़ित्था) यशोवादेन साधुवादेन च अवर्धत है। (विपलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमाइएणं) विपलं विस्तीर्ण धनं गवादिकं, कनकं घटिताघटितप्रकाराभ्यां द्विविधं, रत्नानि कर्केतनादीनि, मणयश्चन्द्रकान्ताद्याः, मौक्तिकानि प्रतीतानि, शङ्खा | दक्षिणावर्ता, शिला राजपट्टादिकाः, प्रवालानि विद्रमाणि, रक्तरत्नानि पद्मरागादीनि, आदिशब्दाहस्त्रकम्बलादिपरिग्रहस्तेन तथा (संतसारसावइज्जेणं) सत् विद्यमानं नविन्द्रजालादिवत्स्वरूपतोऽविद्यमानं, एवंविधं यत् सारस्वापतेयं प्रधानद्रव्यं, तेन तथा (पीइसक्कारसमुदएणं) प्रीतिर्मानसी तुष्टिः, सत्कारो वस्त्रादिभिः स्वजनकृता भक्तिस्तत्समुदयेन, तद् ज्ञातकुलं ( अईव अईव अभिवाडित्था ) अतीव अतीव अभ्यवर्द्धत ||||२१६॥ (तएणं समणस्स भगवओ महावीररस ) ततः श्रमणस्य भगवतो महावीरस्य ( अम्मापिऊणं) मातापित्रोः
००००००००००००००००००००००००००००००००००००००००००००0000004
Jain Education Inter
For Private & Personel Use Only
& Ww.jainelibrary.org