________________
कल्प०
॥२१७||
1000000000000000000000000000000000000000000
अयमेयारूवे अन्भत्थिए जाव संकप्पे समुप्पज्जित्था ॥ ८९ ॥ जप्पभिई च णं अम्हं एस दारए कुच्छिसि गम्भत्ताए वक्रते, तप्पभिई च णं अम्हे हिरण्णेणं वडामो, सुवन्नेणं, धणे, धन्नेणं, जाव संतसारसावइज्जेणं पीइसक्कारेणं अईव अईव अभिवडामो
जया णं अम्हं एस दारए जाए भविस्सह तया णं अम्हे एयस्स दारयस्स | ( अयमेयारूवे अब्भत्थिए जाव संकप्पे समुप्पज्जित्था) अयं एतद्रूपः आत्मविषयः, यावत् संकल्पः समुदपद्यत, ॥ ८९ ॥ कोऽसौ इत्याह
(जप्पभिई च णं) यतः प्रभृति (अम्हं एस दारए कुच्छिसि गब्भत्ताए वकंते) अस्माकं एष दारक: | कुक्षौ गर्भतया उत्पन्न: ( तप्पभिई च णं) ततः प्रभृति ( अम्हे हिरण्णेणं वडामो) वयं हिरण्येन वर्धामहे ( सुवण्णेणं वडामो) सुवर्णेन वर्धामहे (धणेणं धन्नेणं जाव संतसारसावइज्जेणं) धनेन धान्येन यावत् विद्यमानसारस्वापतेयेन (पीइसक्कारेणं अईव अईव अभिवट्टामो ) प्रीतिसत्कारेण च अतीव अतीव अभिवर्धामहे (जया णं अम्हं एस दारए जाए भविस्सइ) तस्माद् यदा अस्माकं एष दारकः जातो भविष्यति (तया णं
000000000000000000000000000000000000000000000000000
॥२१७॥
0000
Jain Education International
For Private Personel Use Only
www.jainelibrary.org