________________
कल्प०
सुबो.
॥२१८॥
1000000000000000000000000000000000000000000000000
एयाणुरूवं गुणणं गुणनिप्फन्नं नामधिज्जं करिस्सामो वद्धमाणुत्ति ॥९०॥ ॥ तएणं सपणे भगवं महावीरे माउअणुकंपणट्ठाए निच्चले निप्फंदे. निरयणे, अल्लीणपल्लीणगुत्ते
आवि होत्था ॥ ९१ ॥ अम्हे एयरस दारयस्स) तदा वयं एतस्य दारकस्य ( एयाणरूवं) एतदनरूपं, धनादिवृद्धेरनरूपं अत एवं (गुणं गुणनिष्फन्नं नामधिज्जं करिस्सामो) गुणेभ्य आगतं तत एव गुणनिष्पन्नं नामधेयं करिष्यामः, | किंतदित्याह-( बद्धमाणत्ति) वर्धमान इति ॥ ९ ॥ | (तएणं समणे भगवं महावीरे) ततः श्रमणो भगवान महावीरः (माउअणुकंपणटाए) मयि परिस्पन्दमाने मातुः कष्टं मा भूदिति मातुः अनुकम्पनार्थं मातर्भक्त्यर्थ, अन्येनापि मातुर्भक्तिरेवं कर्त्तव्या इति दर्शनार्थ च (निच्चले) निश्चल: (निप्फंदे) निष्पन्दः, किंचिदपि चलनाऽभावात् , अत एव (निरयणे), निरेजनो निष्कम्पः (अल्लीण ) आ ईपल्लीनः, अङ्गगोपनात् (पल्लीण) प्रकर्षण लीनः, उपाङ्गगोपनात् , ||॥२१० अत एव (गुत्ते यावि होत्था) गुप्तः, ततः पदत्रयस्य कर्मधारयः, 'वापित्ति' विशेषणसमुच्चये, अभवत् ,
0000000000000000000000000
For Private & Personal Use Only
www.jainelibrary.org
Jan Education Intematon