SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ कल्प० । श्री कल्पसूत्रस्योपक्रमः । सबो. ०००००००000000000000000000000000000000000000000000000001 उपादीयतामुपादेयमिदमुपदीक्रियमाणं विधाय करुणाकटाक्षपावने मयि विलोचने कल्पसूत्राभिधानमद्वितीयमहिमरत्नरत्नाकर, ननु केन प्राणायि कदा कथं कुतश्चेति न ज्ञायते चेकिमों ग्रहणेन नः? सत्यं भी वदान्यमूर्धन्याः, परं निीततरमेनत्प्रतिवर्ष श्रेयोनिःश्रेयसनिवन्धनदर्शनज्ञानचारित्रनिदानपर्युषणापर्वणि समाकर्णनेनास्य पावनस्य सव्याख्यानस्य यदुत प्रणेतास्य पूर्ववित्प्रवरः श्रुतकेवली श्रीमद्भद्रबाहुस्वामी, आसीचासौ पूज्यतमः श्रीमदकलमहावीरदेवाधिदेवात् पष्टयुगीनत्वेन द्वितीयशतके, दुप्पमारर जनिरजनीचरायमाणमेघाहान्याङ्घ्रिातजन्नुजातोद्धरणकृपापरीतचेतसानायासेन आयतकालपरिश्रमलभ्यपूर्वलाभविकलानामनगारिणामुपकृत्यै आचारविषयकयावदन्सर्गापवादाचदिक्षान्वितजनमनःसंतोषकश्रीछेदमूत्रान्तर्गतदशाध्ययनात्मकश्रीदशाश्रुतम्कन्धस्याटमाध्ययनतया नवमादनवमात्प्रत्याख्यानात्पटपञ्चाशदधिकशतद्वयमानमाहाविदेहीयहस्तिप्रमाणमपीपुञ्जलेख्यात्पुर्वादुद्धत्य महात्मना व्यरचीदम् , निरचायि च "अथ प्रभवः प्रभुः। शय्यम्भवो यशोभद्रः संभृतिविजयस्तथा ॥३३॥ भद्रबाहुः स्थूलभद्रः श्रुतकंवलिनो हि पद" इति कलिकालसर्वज्ञश्री| मद्धेममृरिवचनाच्छतकेवलिता, सा च संपूर्णचतुर्दशपूर्वचिदामेव, केवलिता च लोकालोकालोकाभोगप्रत्यलकेवलालङ्कृतमहर्पितुल्यप्ररू पणारुपितत्वात् , अपलपन्ति च लुम्पका लुप्तस्वश्रेयोमार्गा एनद् वदन्ति च नेदमष्टमाध्ययनं दशाश्रुतस्कवस्येति, परं नैतत्समञ्जसं,यतो विलोक्यते चूणी विव्रतमेतदशाश्रुतीयायां, लभ्यन्ते च प्रतयोऽपि अष्टमाध्ययनतोल्लेखिन्योऽनेकाः,काचित काचिच तथालिग्वितापि प्राचीना, 0000000000000000000000000000000000000000000000000000. Jain Education in the For Private & Personel Use Only ww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy