________________
कल्प
॥३६९॥
0000000000000000000000000000000000000000000000000000
समणस्स भग० सत्त सया वेउव्वीणं अदेवाणं देविडिपत्ताणं उक्कोसिया वेउब्वियसंपया हुत्था । सुबो• ॥१४१॥ समणस्स भग० पंच सया विउलमईणं अड्डाइज्जेसु दोवेसु दोसु अ समुद्देसु सन्नीणं पांचंदियाणं पज्जत्तगाणं मणोगए भावे जाणमाणाणं उक्कोसिया विउलमईणं संपया हुत्या ॥
(समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य ( सत्त सया वेउव्वीणं) सप्त शतानि वैक्रियलब्धिमतां मुनीनां, कीदृशानां (अदेवाणं देविडिपत्ताणं) अदेवानामपि देवर्द्धिविकुर्वणासमर्थानां इति भावः ( उक्कोसिया वेउविसंपया हुत्था ) उत्कृष्टा एतावती वैक्रियलब्धिमत्सम्पदा अभवत् ॥ १४१ ॥
( समणस्स भगवओ महावीरस्स ) श्रमणस्य भगवतो महावीरस्य ( पंच सया विउलमईणं ) पञ्च शतानि विपुलमतीनां, कीदृशानां ( अडाइज्जेसु दीवेसु दोसु अ समुद्देसु ) अर्धतृतीयेषु हीपेषु, द्वयोः समुद्रयोश्च विषये (सन्नीणं पंचिंदियाणं पज्जत्तगाणं) सझिनां पञ्चन्द्रियाणां पर्याप्तकानां च (मणोगए भावे जाणमाणाणं) मनसि गतान् भावान् जानतां ( उक्कोसिआ विउलमईणं संपया हुत्था) उत्कृष्टा एतावती विपुलमतीनां सम्पदा
॥३६९॥ अभवत्, तत्र विपुलमतयो हि घटोऽनेन चिन्तितः, स च सौवर्णः, पाटलिपुत्रकः, शारदो नीलवर्ण इत्यादिसर्ववि
000000000000000000000000000000000000000000000000
Jan Education in
For Private Personel Use Only
ww.jainelibrary.org