SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ कल्प ॥३६९॥ 0000000000000000000000000000000000000000000000000000 समणस्स भग० सत्त सया वेउव्वीणं अदेवाणं देविडिपत्ताणं उक्कोसिया वेउब्वियसंपया हुत्था । सुबो• ॥१४१॥ समणस्स भग० पंच सया विउलमईणं अड्डाइज्जेसु दोवेसु दोसु अ समुद्देसु सन्नीणं पांचंदियाणं पज्जत्तगाणं मणोगए भावे जाणमाणाणं उक्कोसिया विउलमईणं संपया हुत्या ॥ (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य ( सत्त सया वेउव्वीणं) सप्त शतानि वैक्रियलब्धिमतां मुनीनां, कीदृशानां (अदेवाणं देविडिपत्ताणं) अदेवानामपि देवर्द्धिविकुर्वणासमर्थानां इति भावः ( उक्कोसिया वेउविसंपया हुत्था ) उत्कृष्टा एतावती वैक्रियलब्धिमत्सम्पदा अभवत् ॥ १४१ ॥ ( समणस्स भगवओ महावीरस्स ) श्रमणस्य भगवतो महावीरस्य ( पंच सया विउलमईणं ) पञ्च शतानि विपुलमतीनां, कीदृशानां ( अडाइज्जेसु दीवेसु दोसु अ समुद्देसु ) अर्धतृतीयेषु हीपेषु, द्वयोः समुद्रयोश्च विषये (सन्नीणं पंचिंदियाणं पज्जत्तगाणं) सझिनां पञ्चन्द्रियाणां पर्याप्तकानां च (मणोगए भावे जाणमाणाणं) मनसि गतान् भावान् जानतां ( उक्कोसिआ विउलमईणं संपया हुत्था) उत्कृष्टा एतावती विपुलमतीनां सम्पदा ॥३६९॥ अभवत्, तत्र विपुलमतयो हि घटोऽनेन चिन्तितः, स च सौवर्णः, पाटलिपुत्रकः, शारदो नीलवर्ण इत्यादिसर्ववि 000000000000000000000000000000000000000000000000 Jan Education in For Private Personel Use Only ww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy