SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबोट ॥३६८॥ 000000000000000000000000000000000000000000 19000000000 उक्कोसिआ चउद्दसपुवीणं संपया हुत्था ॥ १३८॥ समणस्स भग० तेरस सया ओहिनाणीणं अइसेसपत्ताणं उक्कोसिआ ओहिनाणिसंपया हुत्था ॥ १३९ ॥ ॥ समणस्स भग० सत्त सया केवलनाणिणं संभिन्नवरनाणदंसणधराणं उक्कोसिया केवलवरनाणिणं संपया हुत्था ॥ १४०॥ | ( उक्कोसिआ चउद्दसपुवीणं संपया हुत्था ) उत्कृष्टा एतावती चतुर्दशपूर्विणां सम्पदा अभवत् । १३८ । (समणस्स भगवओ महावीरस्स ) श्रमणस्य भगवतः महावीरस्य ( तेरस सया ओहिनाणीणं ) त्रयोदश शतानि अवधिज्ञानिनां, कीदृशानां ( अइसेसपत्ताणं ) अतिशेषा अतिशया:, आमर्पोषध्यादिलब्धयस्तान् प्राप्तानां ( उक्कोसिया ओहिनाणिसंपया हुत्था) उत्कृष्टा एतावती अवधिज्ञानिनां सम्पदा अभवत् ॥ १३९ ॥ (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (सत्त सया केवलनाणीणं) सप्त शतानि केवलज्ञानिनां (संभिन्नवरनाणदंसणधराणं) सम्भिन्नं सम्पूर्ण वरं श्रेष्ठं यत् ज्ञानं दर्शनं च तयोः धारकाणां ( उक्कोसिया केवलवरनाणिणं संपया हुत्था) उत्कृष्टा एतावती केवलज्ञानिसम्पदा अभवत् ॥१४॥ solemen000000000000000000000000000000000000000000004 ||३६८॥ Jain Education Intel For Private & Personel Use Only jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy