SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो. ॥३६७॥ 0000000000000000000000000000000000000000000000000000 समणस्स भग० सुलसारेवइपामुक्खाणं समणोवासिआणं तिनि सयसाहस्सीओ अट्ठारस । सहस्सा उक्कोसिया समणोवासियाणं संपया हत्था ॥ १३७ ॥ समणस्स भग० तिन्नि सया चउद्दसपुवीणं अजिणाणं जिणसंकासाणं सव्वक्खरसन्निवाईणं जिणो विव अवितहं वागरमाणाणं (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (सुलसारेवइपामुक्खाणं) सुलसारेव तीप्रमुखाणां (समणोवासियाणं) श्रमणोपासिकानां (तिन्नि सयसाहस्सीओ) त्रीणि लक्षाणि (अट्ठारस सहस्सा) अष्टादश सहस्राश्च ( उक्कोसिआ समणोवासिआणं संपया हुत्था) उत्कृष्टा एतावती श्रमणोपासिकानां सम्पदा अभवत् , अत्र या सुलसा श्राविका सा द्वात्रिंशत्पत्रजननी नागभार्या, खेती च प्रभोरौषधदात्री ज्ञेया ।। १३७ ।। (समणस्स भगवओ महावीरस्स ) श्रमणस्य भगवतो महावीरस्य (तिन्नि सया चउद्दसपुवीणं ) त्रीणि शतानि चतुर्दशपूर्विणां, कीदृशानां ( अजिणाणं जिणसंकासाणं) असर्वज्ञानां परं सर्वज्ञसदृशानां (सव्वक्खरसनिवाईणं ) सर्वे अक्षरसन्निपाताः अक्षरसंयोगाः ज्ञेयतया विद्यन्ते येषां ते तथा तेषां, पुनः कीदृशानां. (जिणो विव अवितहं वागरमाणाणं ) जिन इवाऽवितथं सत्यं व्याकुर्वाणानां, केवलिश्रुतकेवलिनोः प्रज्ञापनायां तुल्यत्वात् | 0000000000000000000000000000000000000000000000000000 ॥३६७॥ Jain Education Inter For Private Personel Use Only Blainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy