________________
कल्प ०
॥३७० ॥
Jain Education I
समणस्स भग० चत्तारि सया वाईणं सदेवमणुआसुराए परिसाए वाए अपराजियाणं उक्कोसिआ वाइसंपया हुत्था || १४३ ॥ समणस्स भग० सत्त अंतेवासिसयाई सिद्धाई, जाव सव्वदुक्खप्पहीणाई चउद्दस अज्जियासयाई सिद्धाई ॥ १४४ ॥ शेषेोपेतं सर्वतः सार्द्धद्वयङ्गुलाधिके मनुष्यक्षेत्रे स्थितानां सञ्ज्ञिनां मनोगतं पदार्थ जानन्ति, ऋजुमतयरतु सर्वतः सम्पूर्णमनुष्यक्षेत्रस्थितानां सञ्ज्ञिपञ्चेन्द्रियाणां मनोगतं सामान्यतो घटादिपदार्थमात्रं जानन्तीति विशेषः ॥ १४२ ॥ ( समणस्स भगवओ महावीररस ) श्रमणस्य भगवतो महावीरस्य (चत्तारि सया वाईणं ) चत्वारि शतानि वादिमुनीनां कीदृशानां ( सदेवमणुआसुराए परिसाए वाए) देवमनुष्याऽसुरसहितायां पर्षदि वादे ( अपराजियाणं ) | अपराजितानां ( उक्कोसिया वाइसंपया हुत्था ) उत्कृष्टा एतावती वादिसम्पदा अभवत् ॥ १४३ ॥
( समणस्स भगवओ महावीररस ) श्रमणस्य भगवतो महावीरस्य ( सत्त अंतेवासिसयाई सिद्धाई ) सप्त शिष्यशतानि सिद्धिं गतानि ( जाव सव्वदुक्खप्पहीणाई ) यावत् सर्वदुःखानि प्रक्षीणानि ( चउदस अज्जियासयाई सिडाइं ) चतुर्दश आर्थिकाशतानि सिद्धौ गतानि ॥ १४४ ॥
For Private & Personal Use Only
सुबो०
॥ ३७० ॥
v.jainelibrary.org