________________
सुबो.
२७३॥
1000000000000000000000000000000000000000000000000000
जीअकप्पिएाहें देवेहिं ताहिं इटाहिं जाव वग्गृहिं अणवरयं अभिनंदमाणा य अभित्थुव्वमाणा य एवं वयासी ॥ ११०॥ जय (२) नंदा, यदुक्तं-सारस्सय १ माइच्चा २ । वन्ही ३ अरुणा य ४ गहतोया य ५॥ तुडिआ ६ अब्वाबाहा ७ | अगिच्चा ८ ३ चेव रिट्ठा य ९ ॥ १। एए देवनिकाया । भयवं बोहिन्ति जिणवरिंदं तु ॥ सव्वजगज्जीवहियं । भयवं तित्थं
पवत्तेहि ॥ २ ॥ यद्यपि स्वयम्बुडो भगवांस्तदुपदेशं नापेक्षते, तथापि तेषां अयं आचारो वर्तते, तदेवाह-(जीयकप्पिएहिं देवेहिं )जीतेन अवश्यंभावेन कल्प आचारो जीतकल्पः सोऽस्ति येषां ते जीतकल्पिकास्तैः, एवंविधा देवाः विभक्तिपरावर्त्तनात् ते देवाः( ताहिं इट्टाहिं ) ताभिः इष्टाभिः (जाव वग्गृहिं ) यावत् शब्दात् — कंताहिं मणुन्नाहिं ' इत्यादि पूर्वोक्तः पाठो वाच्यः, एवं विधाभिर्वाग्भिः (अणवरयं) निरन्तरं भगवन्तं ( अभिनंदमाणा | य) अभिनन्दयन्तः समृद्धिमन्तं आचक्षाणा: ( अभिथुव्यमाणा य ) अभिष्टुवन्तः स्तुतिं कुर्वन्तः सन्तः ( एवं वयासी) एवं अवादिषुः ॥ ११ ॥
( जय जय नंदा ) जयं लभस्व, मम्म्रमे हिर्वचनं, नन्दति ममृडो भवतीति नन्दस्तस्य सम्बोधनं हे
Howood Head Hào Hoàng
eHeo Record Honda
॥२७३
Jain Education International
For Private Personel Use Only
A
jainelibrary.org