SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ सुबो. २७३॥ 1000000000000000000000000000000000000000000000000000 जीअकप्पिएाहें देवेहिं ताहिं इटाहिं जाव वग्गृहिं अणवरयं अभिनंदमाणा य अभित्थुव्वमाणा य एवं वयासी ॥ ११०॥ जय (२) नंदा, यदुक्तं-सारस्सय १ माइच्चा २ । वन्ही ३ अरुणा य ४ गहतोया य ५॥ तुडिआ ६ अब्वाबाहा ७ | अगिच्चा ८ ३ चेव रिट्ठा य ९ ॥ १। एए देवनिकाया । भयवं बोहिन्ति जिणवरिंदं तु ॥ सव्वजगज्जीवहियं । भयवं तित्थं पवत्तेहि ॥ २ ॥ यद्यपि स्वयम्बुडो भगवांस्तदुपदेशं नापेक्षते, तथापि तेषां अयं आचारो वर्तते, तदेवाह-(जीयकप्पिएहिं देवेहिं )जीतेन अवश्यंभावेन कल्प आचारो जीतकल्पः सोऽस्ति येषां ते जीतकल्पिकास्तैः, एवंविधा देवाः विभक्तिपरावर्त्तनात् ते देवाः( ताहिं इट्टाहिं ) ताभिः इष्टाभिः (जाव वग्गृहिं ) यावत् शब्दात् — कंताहिं मणुन्नाहिं ' इत्यादि पूर्वोक्तः पाठो वाच्यः, एवं विधाभिर्वाग्भिः (अणवरयं) निरन्तरं भगवन्तं ( अभिनंदमाणा | य) अभिनन्दयन्तः समृद्धिमन्तं आचक्षाणा: ( अभिथुव्यमाणा य ) अभिष्टुवन्तः स्तुतिं कुर्वन्तः सन्तः ( एवं वयासी) एवं अवादिषुः ॥ ११ ॥ ( जय जय नंदा ) जयं लभस्व, मम्म्रमे हिर्वचनं, नन्दति ममृडो भवतीति नन्दस्तस्य सम्बोधनं हे Howood Head Hào Hoàng eHeo Record Honda ॥२७३ Jain Education International For Private Personel Use Only A jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy