SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ 00000. कल्प. | सुबो. ॥२७॥ 100000000 1000000000000000000000000000000 जय (२) भद्दा, भदं ते, जय (२) खत्तिअवरवसहा, बुज्झाहि भगवं लोगनाह; सयलजगज्जीपहियं पवत्तेहि धम्मतित्थं, हियसुहनिस्सेयसकरं सव्वलोए सव्वजीवाणं भविस्सइ तिकट्ठ जय (२) सदं पउंजंति॥११॥ पुबिपिणं समणस्स भगवओ महावीरस्समाणुस्सगाओ गिहत्थधम्माओ नन्दा, दीर्धत्वं प्राकृतत्वात्, एवं (जय जय भद्दा ) जय जय भद्र कल्याणवन् ( भदं ते) ते तब भद्रं भवतु (जय जय खत्तियवस्वसहा ) जय जय क्षत्रियवरवृषभ ( बुऽझहि भगवं लोगनाह) बुद्ध्यख भगवन लोकनाथ ( सयलजगज्जीवहियं ) सकलजगज्जीवहितं ( पवत्तेहि धम्मतित्थं ) प्रवर्तय धर्मतीर्थ, यत इदं (हियसुहनिस्सेयसकरं ) हितं हितकारकं, सुखं शर्म, निःश्रेयसं मोक्षस्तत्करं ( सव्वलोए सव्वजीवाणं) सर्वलोके सर्वजीवाना ( भविस्सइत्तिकटु जय जय सदं पउंजंति ) भाविष्यतीति कृत्वा इत्युक्त्वा जय जय शब्द प्रयुञ्जन्ति ।। १११॥ (पुस्विपि णं समणस्स भगवओ महावीरस्स ) इदं पदं गिहत्थधम्माओ इत्यस्मादने योज्यं, श्रमणस्य | भगवतो महावीरस्य ( माणुस्सगाओ गिहत्थधम्माओ ) मनुष्ययोग्यात् एवंविधात् गृहस्थधर्मात् गृहव्यवहारात् 0000000000000000000000000000000000000000000000 ॥२७४॥ Jain Education in For Private Personal Use Only wjainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy