________________
00000.
कल्प.
| सुबो.
॥२७॥
100000000
1000000000000000000000000000000
जय (२) भद्दा, भदं ते, जय (२) खत्तिअवरवसहा, बुज्झाहि भगवं लोगनाह; सयलजगज्जीपहियं पवत्तेहि धम्मतित्थं, हियसुहनिस्सेयसकरं सव्वलोए सव्वजीवाणं भविस्सइ तिकट्ठ जय (२) सदं पउंजंति॥११॥ पुबिपिणं समणस्स भगवओ महावीरस्समाणुस्सगाओ गिहत्थधम्माओ नन्दा, दीर्धत्वं प्राकृतत्वात्, एवं (जय जय भद्दा ) जय जय भद्र कल्याणवन् ( भदं ते) ते तब भद्रं भवतु (जय जय खत्तियवस्वसहा ) जय जय क्षत्रियवरवृषभ ( बुऽझहि भगवं लोगनाह) बुद्ध्यख भगवन लोकनाथ ( सयलजगज्जीवहियं ) सकलजगज्जीवहितं ( पवत्तेहि धम्मतित्थं ) प्रवर्तय धर्मतीर्थ, यत इदं (हियसुहनिस्सेयसकरं ) हितं हितकारकं, सुखं शर्म, निःश्रेयसं मोक्षस्तत्करं ( सव्वलोए सव्वजीवाणं) सर्वलोके सर्वजीवाना ( भविस्सइत्तिकटु जय जय सदं पउंजंति ) भाविष्यतीति कृत्वा इत्युक्त्वा जय जय शब्द प्रयुञ्जन्ति ।। १११॥
(पुस्विपि णं समणस्स भगवओ महावीरस्स ) इदं पदं गिहत्थधम्माओ इत्यस्मादने योज्यं, श्रमणस्य | भगवतो महावीरस्य ( माणुस्सगाओ गिहत्थधम्माओ ) मनुष्ययोग्यात् एवंविधात् गृहस्थधर्मात् गृहव्यवहारात्
0000000000000000000000000000000000000000000000
॥२७४॥
Jain Education in
For Private Personal Use Only
wjainelibrary.org