________________
कल्प.
॥२७५॥
or.orroror.or.or.oror.or.00000000000000000000000000
अणुत्तरे आभोइए अप्पडिवाई नाणदसणे हुत्या-तएणं समणे भगवं महावीरे तेणं अणुत्तरेणं आभोइएणं नाणदंसणेणं अप्पणो निक्खमणकालं आभोएइ, (२) त्ता चिच्चा हिरन्नं, चिच्चा सुवन्नं चिच्चा धणं चिच्चा रज्जं, चिच्चा रटुं, एवं बलं-वाहणं-कोसं-कोटागारं, चिच्चा पुरं, पूर्वमपि (अणुत्तरे आभोइए) अनुपम आभोग उपभोगः स प्रयोजनं यस्य तत् आभोगिकं (अप्पडिवाई नाणदंसणे हुत्था) अप्रतिपाति आकेवलोत्पत्तेः स्थिरं एवंविधं ज्ञानदर्शनं अवधिज्ञानं अवधिदर्शनं च अभूत् (तएणं समणे भगवं महावीरे ) ततः श्रमणो भगवान् महावीरः ( तेणं अणुत्तरेणं आभोइएणं) तेन अनुत्तरेण आभोगिकेन ( नाणदंसणेणं) ज्ञानदर्शनेन ( अप्पणो निक्खमणकालं) आत्मनो दीक्षाकालं (आभोएइ) आभोगयति विलोकयति (आभोइत्ता) आभोग्य च ( चिच्चा हिरणं ) त्यक्त्वा हिरण्यं रूप्यं ( चिच्चा सुवण्णं ) त्यक्त्वा सुवर्ण ( चिच्चा धणं) त्यक्त्वा धनं (चिच्चा रजं) त्यक्त्वा राज्यं ( चिच्चा रटुं) त्यक्त्वा राष्ट्र देशं ( एवं बलं वाहणं कोसं काटागारं ) एवं सैन्यं वाहनं कोशं कोष्ठागारं ( चिच्चा परं) स्यक्त्वा नगर
0000000000000000000000000000000000000000000000000
8॥२७५॥
Jain Education Interational
For Private Personal Use Only