SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ कल्प. ॥२७५॥ or.orroror.or.or.oror.or.00000000000000000000000000 अणुत्तरे आभोइए अप्पडिवाई नाणदसणे हुत्या-तएणं समणे भगवं महावीरे तेणं अणुत्तरेणं आभोइएणं नाणदंसणेणं अप्पणो निक्खमणकालं आभोएइ, (२) त्ता चिच्चा हिरन्नं, चिच्चा सुवन्नं चिच्चा धणं चिच्चा रज्जं, चिच्चा रटुं, एवं बलं-वाहणं-कोसं-कोटागारं, चिच्चा पुरं, पूर्वमपि (अणुत्तरे आभोइए) अनुपम आभोग उपभोगः स प्रयोजनं यस्य तत् आभोगिकं (अप्पडिवाई नाणदंसणे हुत्था) अप्रतिपाति आकेवलोत्पत्तेः स्थिरं एवंविधं ज्ञानदर्शनं अवधिज्ञानं अवधिदर्शनं च अभूत् (तएणं समणे भगवं महावीरे ) ततः श्रमणो भगवान् महावीरः ( तेणं अणुत्तरेणं आभोइएणं) तेन अनुत्तरेण आभोगिकेन ( नाणदंसणेणं) ज्ञानदर्शनेन ( अप्पणो निक्खमणकालं) आत्मनो दीक्षाकालं (आभोएइ) आभोगयति विलोकयति (आभोइत्ता) आभोग्य च ( चिच्चा हिरणं ) त्यक्त्वा हिरण्यं रूप्यं ( चिच्चा सुवण्णं ) त्यक्त्वा सुवर्ण ( चिच्चा धणं) त्यक्त्वा धनं (चिच्चा रजं) त्यक्त्वा राज्यं ( चिच्चा रटुं) त्यक्त्वा राष्ट्र देशं ( एवं बलं वाहणं कोसं काटागारं ) एवं सैन्यं वाहनं कोशं कोष्ठागारं ( चिच्चा परं) स्यक्त्वा नगर 0000000000000000000000000000000000000000000000000 8॥२७५॥ Jain Education Interational For Private Personal Use Only
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy