SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ कल्प० सबो ॥२७६॥ 100000000000000000000000000000000000000000000000000०.० चिच्चा अंतेउरं, चिच्चा जणवयं, चिच्चा विपुलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमाइयं संतसारसावइज्जं, विच्छड्डइत्ता, विगोवइत्ता, दाणं दायारेहिं परिभाइत्ता, दाणं दाइयाणं परिभाइत्ता ॥ ११२ ॥ (चिच्चा अंतेउरं ) त्यक्त्वा अन्तःपुरं ( चिच्चा जणवयं ) त्यक्त्वा जनपदं देशवासिलोकं (चिच्चा विपुलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमाइअं) त्यक्त्वा विपुलधनकनकरत्नमणिमौक्तिकशङ्खशिलाप्रवालरक्तरत्नप्रमुखं (संतसारसावइज्ज) सत्सारस्वापतेयं, एतत् सर्व त्यक्त्वा, पुनः किं कृत्वा (विच्छड्डुइत्ता) विच्छर्य विशेषेण त्यक्त्वा, पुनः किं कृत्वा ( विगोवइत्ता ) विगोप्य तदेव गुप्तं सद्दानातिशयात् प्रकटीकृत्येति भावः, अथवा विगोप्य कुत्सनीयमेतदस्थिरत्वादित्युत्तवा, पनः किं कृत्वा ( दाणं दायारेहिं परिभाइत्ता) दीयते इति दानं धनं, तत् दायाय दानार्थ आर्छन्ति आगच्छन्तीति दायारा याचकास्तेभ्यः परिभाज्य विभागैर्दत्वा, यहा परिभाव्य | आलोच्य, इदं अमुकस्य देयं, इदं अमकस्यैवं विचार्येत्यर्थः, पुनः किं कृत्वा (दाणं दाइयाणं परिभाइत्ता) दानं धनं दायिका गोत्रिकास्तेभ्यः परिभाज्य विभागशो दत्वेत्यर्थः, अनेन सूत्रेण च वार्षिकदानं सूचितं, 0000000000000000000000000000000 HO-0000OOOOOOOOOOOOOOOOOOOOOOORORRORROCO Jરદ Jan Education in For Private Personel Use Only w.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy