________________
- कल्प.
1॥५९७॥
20.000000000000000000000000000000000000000000000000
॥ अथ प्रशस्तिः—आसीहीरजिनेन्द्रपट्टपदवीकल्पद्रुमः कामदः । सौरभ्योपहतप्रबुद्धमधुपः श्रीहीरसूरीश्वरः। | शास्त्रोत्कर्षमनोरमस्फुरदरुच्छायः फलप्रापक-श्रञ्चन्मलगणः सदातिसमनाः श्रीमान् मरुत्पूजितः ॥ १॥ यो जीवाभयदानडिण्डिममिषात् स्वीयं यशोडिण्डिमं । षण्मासान् प्रतिवर्षमुग्रमखिले भृमण्डलेऽवीवदत् ॥ भेजे धार्मिकतामधर्मरसिको म्लेच्छाग्रिमोऽकब्बरः। श्रुत्वा यहदनादनाविलमतिधर्मोपदेशं शुभम् ।।२।। तत्पट्टोन्नतपूर्वपर्वतशिरःस्फूर्तिक्रियाहर्मणिः । सूरिः श्रीविजयादिसेनसुगुरुर्भव्येष्टचिन्तामणिः ॥ शुभैर्यस्य गुणैरिवानघघनैरावेष्टितः शोभते ।। भूगोलः किल यस्य कीर्तिसुदृशः क्रीडाकृते कन्दुकः ॥ ३ ॥ येनाकब्बरपर्षदि प्रतिभटानिर्जित्य वाग्वैभवैः ।। शौर्याश्चर्यकृता वृता परिवृता लक्ष्म्या जयश्रीकनी ॥ चित्रं मित्र किमत्र चारुमहसस्तेनास्य वृद्धा सती । कीतिः पत्यपमानशङ्कितमना याता दिगन्तानितः ॥ ४॥ विजयतिलकसूरि रिसूरिप्रशस्यः । समजनि मुनिनेता तस्य पट्टेऽन्छचेताः ॥ हरहसितहिमानीहंसहारोज्वलश्री–स्त्रिजगति वरिवर्ति स्फुर्तियुक् यस्य कीर्तिः ॥ ५ ।। तत्पट्टे जयति क्षितीश्वरततिस्तुत्यांहिपढेरुह-सरिरितदुःखवृन्दविजयानन्दः क्षमाभृद्विभुः ॥ यो गौरैगुरुभिर्गुणैर्गणिवरं श्रीगौतमं स्पर्द्धते । लब्धीनामुदधिर्दधीयितयशाः शास्त्राब्धिपारं गतः ॥ ६ ॥ यच्चारित्रमखि
0000000000000000000000000000000000000000000000000.
||॥५९७॥
in Education in
For Private Personal use only
jainelibrary.org