________________
AR
कल्प.
00000000000000000000000000000000000000000000000000
न्नकिन्नरगणैर्जेगीयमानं जग-जाग्रजन्मजराविपत्तिहरणं श्रुत्वा जयन्ती(यंता)यितुम् ।। वाञ्छापूर्तिमियर्ति युग्माभिव || || सुबो. तल्लेभे सहस्रं स्पृहा-वैयग्यं गुणरागिणोऽग्रिमगुणग्रामाभिरामात्मनः ॥ ७ ॥
किञ्च-श्रीहीरसूरिसुगुरोः प्रवरौ विनेयौ । जातौ शुभौ सुरगुरोरिव पुष्पदन्तौ ॥ श्रीसोमसोमविजयाभिधवाचकेन्द्रः । सत्कीर्तिकीर्तिविजयाभिधवाचकश्च ॥ ८ ॥ सौभाग्यं यस्य भाग्यं कलयितुममलं कः क्षमः सक्षमस्य । नो चित्रं यच्चरित्रं जगति जनमनः कस्य चित्रीयते स्म ॥ चक्राणा मूर्खमुख्यानपि विबुधमणीन हस्तसिद्धिर्यदीया । चिन्तारत्नेन भेदं शिथिलयति सदा यस्य पादप्रसादः ॥ ९॥ आबाल्यादपि यः प्रसिद्धमहिमा वैरङ्गिकग्रामणीः । प्रष्टः शाब्दिकपक्तिष प्रतिभटैर्जय्यो न यस्तार्किकैः । सिद्धान्तोदधिमन्दरः कविकलाकौशल्यकीर्षुद्भवः । शश्वत्सर्वपरोपकाररसिकः संवेगवारांनिधिः ॥ १० ॥ विचाररत्नाकरनामधेय-प्रश्नोत्तराद्यद्भुतशास्त्रवेधाः ॥ अनेकशास्त्रार्णवशोधकश्च । यः सर्वदेवाऽभवदप्रमत्तः ।। ११॥ तस्य स्फुरदुरुकीर्तेर्वाचकीर्तिविजयपूज्यस्य ॥ विनयविजयो विनेयः । सुबोधिकां व्यरचयत्कल्पे ॥ १२ ॥ चतुर्भिः कलापकम् ॥
||५९८॥ समशोधयंस्तथैनां । पण्डितसंविग्नसहृदयवतंसाः ॥ श्रीविमलहर्षवाचक-वंशे मुक्तामाणिसमानाः ॥ १३ ॥ धिषणा
0000000000000000000000000000000000000000000000000
Jain Education Inter
For Private & Personel Use Only
Mainelibrary.org