SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ AR कल्प. 00000000000000000000000000000000000000000000000000 न्नकिन्नरगणैर्जेगीयमानं जग-जाग्रजन्मजराविपत्तिहरणं श्रुत्वा जयन्ती(यंता)यितुम् ।। वाञ्छापूर्तिमियर्ति युग्माभिव || || सुबो. तल्लेभे सहस्रं स्पृहा-वैयग्यं गुणरागिणोऽग्रिमगुणग्रामाभिरामात्मनः ॥ ७ ॥ किञ्च-श्रीहीरसूरिसुगुरोः प्रवरौ विनेयौ । जातौ शुभौ सुरगुरोरिव पुष्पदन्तौ ॥ श्रीसोमसोमविजयाभिधवाचकेन्द्रः । सत्कीर्तिकीर्तिविजयाभिधवाचकश्च ॥ ८ ॥ सौभाग्यं यस्य भाग्यं कलयितुममलं कः क्षमः सक्षमस्य । नो चित्रं यच्चरित्रं जगति जनमनः कस्य चित्रीयते स्म ॥ चक्राणा मूर्खमुख्यानपि विबुधमणीन हस्तसिद्धिर्यदीया । चिन्तारत्नेन भेदं शिथिलयति सदा यस्य पादप्रसादः ॥ ९॥ आबाल्यादपि यः प्रसिद्धमहिमा वैरङ्गिकग्रामणीः । प्रष्टः शाब्दिकपक्तिष प्रतिभटैर्जय्यो न यस्तार्किकैः । सिद्धान्तोदधिमन्दरः कविकलाकौशल्यकीर्षुद्भवः । शश्वत्सर्वपरोपकाररसिकः संवेगवारांनिधिः ॥ १० ॥ विचाररत्नाकरनामधेय-प्रश्नोत्तराद्यद्भुतशास्त्रवेधाः ॥ अनेकशास्त्रार्णवशोधकश्च । यः सर्वदेवाऽभवदप्रमत्तः ।। ११॥ तस्य स्फुरदुरुकीर्तेर्वाचकीर्तिविजयपूज्यस्य ॥ विनयविजयो विनेयः । सुबोधिकां व्यरचयत्कल्पे ॥ १२ ॥ चतुर्भिः कलापकम् ॥ ||५९८॥ समशोधयंस्तथैनां । पण्डितसंविग्नसहृदयवतंसाः ॥ श्रीविमलहर्षवाचक-वंशे मुक्तामाणिसमानाः ॥ १३ ॥ धिषणा 0000000000000000000000000000000000000000000000000 Jain Education Inter For Private & Personel Use Only Mainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy