SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ कल्प • ॥५९९|| Jain Education Inte निर्जितधिषणाः । सर्वत्र प्रसृतकीर्त्तिकर्पूराः ॥ श्रीभावविजयवाचक - कोटीराः शास्त्रव सुनिकषाः ॥ १४ ॥ युग्मम् ॥ रसशशिरसनिधि ! वर्षे । ज्येष्ठे मासे समुज्ज्वले पक्षे ॥ गुरुपुष्ये यत्नोऽयं । सफलो जज्ञे द्वितीयायाम् ॥ १५ ॥ श्रीरामविजयपण्डित - शिष्य श्रीविजयविबुधमुख्यानाम् । अभ्यर्थनापि हेतुर्विज्ञेयोऽस्याः कृतौ विवृतेः ॥ १६ ॥ यावद्धात्रीमृगाक्षीधरणिधरभर श्रीफलैः पूर्णगर्भं । चञ्चद्दृक्षोघदर्भ निषधगिरिमहाकुङ्कुमामात्रचित्रम् ।। जम्बूद्वीपाभिधानं हिमगिरिरजतं मङ्गलस्थालमेत- इत्ते तावत् सुबोधा विबुधपरिचिता नन्दतात् कल्पवृत्तिः ॥ १७ ॥ यावद्द्योमतरङ्गिणीजल मिलकल्लोलमालाकुला । दिग्दन्तावल कीर्णपुष्करकणासेकप्रणष्टश्रमम् ॥ ज्योतिश्वक्रमनुक्रमेण नभसि भ्राम्यत्यजस्रं क्षितौ । तावन्नन्दतु कल्पसूत्रविवृतिर्विद्यज्जनैराश्रिता ॥ १८ ॥ इति श्री कल्पसुबोधिकावृत्तिः सम्पूर्णा ॥ ग्रन्थाग्रम् ( ८०५ ) नवानामपि व्याख्यानानां ग्रन्थाग्रम् ( ६५८० ) For Private & Personal Use Only सुबो ॥५९९॥ w.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy