________________
teen new
कल्प
सुबो०
॥३४८॥
wow we
090909090909094%999999999999
अथ पापे सदिग्धं । द्विजमचलभ्रातरं विबधमुख्यम् ॥ ऊचे विभयथास्थं । वेदार्थ किं न भावयसि ॥१॥ तव सन्देहकारणं तावत् अग्निभुत्युक्तं ' पुरुष एवेदं निं सर्व ' इत्यादि पदं, तत्र उत्तरं अपि तथैव ज्ञेयं, || तथा — पुण्यः पुण्येन कर्मणा, पापः पापेन कर्मणा ' इत्यादिवेदपदैः पुण्यपापयोः सिडिव, इति नवम गणधरः ।९।
अथ परभवसन्दिग्धं । मेतार्यनामपण्डितप्रवरम् ॥ ऊचे विभुर्यथार्थ । वेदार्थ किं न भावयसि ॥ १ ॥ यत्तव इन्द्रभूत्युक्तैर्विज्ञानघन एवैतेभ्यो भूतेभ्यः ' इत्यादिपदैः परलोकसन्देहो भवति, परं तेषां पदानां अर्थ अस्मदुक्तप्रकारेण विभावय, यथा सन्देहो निवर्त्तते, इति दशमः गणधरः ।। १० ॥
निर्वाणविषयसन्देह-संयुतं च प्रभासनामानम् ॥ ऊचे विभुर्यथास्थं । वेदार्थ किं न भावयसि ॥ १ ॥ यतः- जरामर्य वा यदग्निहोत्रं ' अनेन पदेन निर्वाणाऽभावः प्रतीयते, कथं, यत् अग्निहोत्रं तत् जरामर्य, कोऽर्थः- सर्वदा कर्त्तव्यं, अत्र अग्निहोत्रस्य सर्वदा कर्त्तव्यता उक्ता, अग्निहोत्रक्रिया च निर्वाणकारणं न भवति, शबलत्वात् केषाञ्चिहधकारणं केषाञ्चिदुपकारकारणं इति, ततो मोक्षसाधकानुष्ठानक्रियाकालस्य अनुक्तत्वान्मोक्षो नास्ति, इति मोक्षाऽभावः प्रतीयते, तथा ' हे ब्रह्मणी वेदितव्ये, परमपरं च, तत्र परं सत्यज्ञानं, अनन्तरं
wooooooooooooooooooooooooo
8॥३४८॥
Jain Education 11
For Private & Personal Use Only
Www.jainelibrary.org