SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो. 00000000000000000000000 ।३२०|| 00000000000000000000000000000000000000000 1000000000 तएणं समणे भगवं महावीरे अणगारे जाए, इरियासमिए भासासमिए एसणासमिए आयाणभंडमत्तनिक्खेवणासमिए उच्चारपासवणखेलसिंघाणजल्लपारिट्ठावणियासमिए कालचक्रं, उत्कृष्टेषत्कृष्टं कर्णकीलकर्षणं, इति उपसर्गाः, एतान् सर्वान सम्यग् सहते इत्याद्युक्तमेव॥११८॥ (तएणं समणे भगवं महावीरे ) यत एव परीषहान् सहते ततः, ‘णं' वाक्यालङ्कारे, श्रमणो भगवान् | महावीरः (अणगारे जाए ) अनगारो जातः, किं विशिष्टः ( इरिआसमिए) ईर्या गमनागमनं तत्र समितः। सम्यक् प्रवृत्तिमान् (भासासमिए) भाषायां समितः (एसणासमिए) एषणायां द्विचत्वारिंशदोषवर्जिताया भिक्षाया ग्रहणे सम्यक् प्रवृत्तिमान् ( आयाणभंडमत्तनिक्खेवणासमिए) आदाने ग्रहणे, उपकरणादेरिति ज्ञेयं, भाण्डमात्रायाः वस्त्राद्युपकरणजातस्य, यहा भाण्डस्य वस्त्रादेम॒न्मयभाजनस्य वा, मात्रस्य च, समितः प्रत्यवेक्ष्य | प्रमार्य मोचनात् (उच्चारपासवणखेलसिंघाणजल्लपारिट्ठावणियासमिए ) उच्चारः पुरीष, प्रश्रवणं मूत्रं, खेलो निष्ठी| वनं, सिद्धानो नासिकानिर्गतं श्लेष्म, जल्लो देहमल:, एतेषां यत् परिष्ठापनं त्यागस्तत्र समितः सावधान:, शुद्धस्थण्डिले परिष्ठापनात् एतच्च अन्त्यममितिद्वयं भगवतो भाण्डसिद्धानाद्यसम्भवेऽपि नामाऽखण्डनार्थमित्थं उक्तं, एवं 00000000000000000000 ||३२० in Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy