SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो ॥३१९॥ 000000000000000000000000000000000000000000000000000 मिलनं, तत्र च सम्बन्धितया वसधाराधनं आददानं शतानीकं निवार्य चन्दनाज्ञया धनावहाय धनं दत्वा वीरस्य प्रथमा साध्वी इयं भविष्यतीत्यभिधाय शक्रस्तिरोदधे, ततः क्रमेण जम्भिकाग्रामे शको नाट्यविधि दयित्वा ईयहिर्दिनैर्ज्ञानोत्पत्तिः इत्यकथयत् , ततो मेण्टिकग्रामे स्वामिनो बहिःप्रतिमास्थस्य पार्श्वे गोपो वृषान् मुक्त्वा ग्रामं प्रविष्टः, आगतश्च पृच्छति, देवार्य व गता वृषभाः, भगवता च मौने कृते रुष्टेन तेन स्वामिकर्णयोः कटशिलाके तथा क्षिप्ते यथा परस्परं लग्नाग्रे, अग्रच्छेदनाच्च अदृश्याग्रे जाते, एतच्च कर्म शय्यापालकस्य कर्णयोस्त्रपुप्रक्षेपेण त्रिपृष्ठभवे उपार्जितं अभूत् , उदितं च वीरभवे, शय्यापालको भवं भ्रान्त्वा अयमेव गोपः सञ्जातस्ततः प्रभुमध्यमापापायां गतस्तत्र प्रभुं सिद्धार्थवणिग्गेहे भिक्षार्थ आगतं निरीक्ष्य खरकवैद्यः स्वामिनं सशल्यं ज्ञातवान् , पश्चात् स वणिक् तेन वैद्येन सहोद्यानं गत्वा सण्डासकाभ्यां ते शिलाके निर्गमयति स्म, तदाकर्षणे च वीरेण आराटिस्तथा मक्ता यथा सकलमपि उद्यानं महाभैरवं बभव, तत्र देवकुलमपि कारितं लोकेः, प्रभश्च संरोहिण्या औषध्या नीरोगो बभूव, वैद्यवणिजौ स्वर्ग जग्मतुः, गोपः सप्तमं नरकं, एवं चोपसर्गाः गोपेन आरब्धास्तेनैव निष्ठिताश्च, एतेषां जघन्यमध्यमोत्कृष्टविभाग एवं-जघन्येषत्कृष्टः कटपूतनाशीतं, मध्यमेषकृत्टः 000000000000000000000 0000000000000000000000 000000000 ॥३१९॥ Jain Education Inter For Private Personel Use Only daw.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy