SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ tead करूप० o || गृहीते, तत्र च धारिणी त्वां भार्या करिष्यामीति पत्तिवार्त्तया जिह्वाचर्वणेन मृता, ततो वसुमती पुत्रीति समाश्वास्य || || सुबो० कौशाम्ब्यां आनीय चतष्पथे विक्रेतं स्थापिता, तत्र धनावहश्रेष्ठिना गृहीत्वा चन्दनेति कृताभिधाना पुत्रीत्वन 1३१८॥ स्थापितातीव प्रिया च, एकदा च स्वपादौ प्रक्षालयन्त्यास्तस्याः श्रेष्ठिना स्वयं गृहीतां भूलठाद्वेणी निरीक्ष्य मूला नाम्नी श्रेष्ठिपत्नी गृहस्वामिनी तु इयमेव युवतिर्भाविनी, अहं निर्माल्यप्राया इति विषण्णचित्ता तां शिरोमुण्डननिगडक्षेपणपूर्व यन्त्रमध्ये निरुद्वय क्वापि गता, श्रेष्ठयपि कथमपि चतुर्थे दिने तच्छुद्धिं प्राप्य यन्त्रं उद्घाट्य तां तदवस्थां देहल्यां संस्थाप्य सूर्पकोणे कुल्माषान अर्पयित्वा निगडभङ्गार्थ लोहकाराकारणाय यावद्गतस्तावद्यदि कोऽपि भिक्षुरागच्छेत्तर्हि दत्वा कुल्माषान् भुञ्जे, इति चिन्तयन्त्यां भगवान् समागतः, सापि प्रमुदिता गृहाणेदं प्रभो इति जगौ, ततः स्वामी अभिग्रहे रोदनं न्यूनं निरीक्ष्य निवृत्तस्ततो वसुमती अहो अस्मिन्नवसरे भगवानागत्य किञ्चिदपि अगृहीत्वा निवृत्त इति दुःखतो रुरोद, ततः पूर्णाभिग्रहः स्वामी कुल्माषान् अगृहीत् ॥ अत्र कविः चंदना सा कथं नाम । बालोति प्रोच्यते बुधैः ॥ मोक्षमादत्त कुल्माषैर्महावीरं प्रतार्य या ॥ १ ॥ ततः पञ्च | दिव्यानि, शक्रः समागतः, देवा ननृतः, केशाः शिरसि सञ्जाताः, निगडानि च नपराणि, ततो मातृस्वसमृगावत्या 0000000000. 1000000000000000000000000000000000000000 oooooooooooooooooooooooooooooooooooooo 13१८॥ Jain Education Intel For Private & Personal Use Only X iainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy