________________
कल्प.
000000000000000
॥३१७॥
Đèoa aaaaaooooooooooooooooooooooooooooooooooo
मन्दरचूलायां एकसागरावशेषं आयुः समापयिष्यति, तस्याग्रमहिष्यश्च दीनाननाः शक्राज्ञया स्वभर्तारं अनुजग्मुः ।।। || सबो. ततः स्वामिनमालम्भिकायां हरिकान्तः, श्वेताम्बिकायां हरिसहश्च विद्युत्कुमारेन्द्रौ प्रियं प्रष्टुं एतौ, ततः श्रावस्त्यां । शक्रः स्कन्दप्रतिमायामवतीर्य स्वामिनं वन्दितवान्, ततो महती महिमप्रवृत्तिः, ततः कौशाम्ब्यां चन्द्रसर्यावतरणं, वाणाररयां शक्रो, राजगृहे ईशानो, मिथिलायां जनको राजा धरणेन्द्रश्च प्रियं पृच्छन्ति स्म, ततो वैशाल्यां एकादशो वर्षारात्रोऽभूत् , तत्र भूतः प्रियं पृच्छति, ततः सुसुमारपुरं गतस्तत्र चमरोत्पातः, ततः क्रमेण कौशाम्ब्यां गतस्तत्र शतानीको राजा, मृगावती देवी, विजया प्रतिहारी, वादीनामा धर्मपाठका सुगुप्तोऽमात्यस्तहार्या नन्दा, सा च | श्राविका मृगावत्याः वयस्या, तत्र प्रभुणा पोषबहुलप्रतिपदि अभिग्रहो जगृहे, यथा द्रव्यतः कुल्माषान् सूर्पकोण- ||| स्थान् , क्षेत्रतः एकं पादं देहल्या अन्तः एकं पादं बहिश्च कृत्वा स्थिता, कालतो निवृत्तेषु भिक्षाचरेषु, भावतो राजसुता दासत्वं प्राप्ता, मुण्डितमस्तका, निगडितचरणा, रुदती, अष्टमभक्तिका चेदास्यति तदा गृहीष्यामि इत्यभिगृह्य प्रत्यहं भ्राम्यति, अमात्यादयोऽनेकानुपायान् कुर्वन्ति, न त्वभिग्रहः पूर्यते, तदा च शतानीकेन चम्पा | भग्ना, तत्र च दधिवाहनभूपभार्या धारिणी, तत्पुत्री च वसुमती, द्वे अपि केनचित् पदातिना बन्दितया
000000000000000000000000000
॥३१
Jain Education Inter!
For Private & Personal Use Only
Srijainelibrary.org