SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ कल्प० १३२१|| Jain Education In मणसमिए वयसमिए कायसमिए मणगुत्ते वयमुत्ते कायगुत्ते गुत्ते गुतिं दिए गुत्तवंभया । अको अमाणे अमाए अलोभे संते पसंते उवसंते परिनिव्वुडे अणासवे अममे अकिंचनगं निरुवलेवे, (मणसमिए) मनसः सम्यक् प्रवर्त्तकः (वयसमिए) वचसः सम्यक् प्रवर्त्तकः ( कायसमिए) कायस्य सम्यक् प्रवर्त्तकः ( मणगुत्ते ) अशुभपरिणामान्निवर्त्तकत्वात् मनसि गुप्तः ( वयगुत्ते ) एवं वचसि गुप्तः ( कायगुत्ते ) काये गुप्तः ( गुत्ते गुतिदिए ) अत एव गुप्तः, गुप्तानि इन्द्रियाणि यस्य सः गुप्तेन्द्रियः ( गुत्तभयारी ) गुप्तं वसत्यादिनत्रवृत्तिविराजितं एवंविधं ब्रह्मचर्यं चरतीति गुप्तब्रह्मचारी ( अकोहे अमाणे अमाए अलोभे ) क्रोधरहितः मानरहितः मायारहितः लोभरहित: ( संते ) शान्तोऽन्तर्वृत्त्या ( पसंते ) प्रशान्तो बहिर्वृत्त्या ( उवसंते ) उपशान्तो ऽन्तर्बहिश्रोभयतः शान्तः, अत एव ( परिनिब्बुडे ) परिनिर्वृत्तः, सर्वसन्तापवर्जित: ( अणासवे ) अनाश्रवः पापकर्मबन्धरहितः, हिंसायाश्रवहारविरते: ( अममे ) ममत्वरहितः ( अकिंचणे ) अकिञ्चनः, किञ्चनं द्रव्यादि तेन रहित: ( छिन्नगंधे ) छिन्नः त्यक्तो हिरण्यादिग्रन्थो येन स तथा (निरुवलेवे ) निरुपले पो For Private & Personal Use Only सुबो ॥ ३२१॥ ww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy